________________
___ व्याख्या- तावत् सर्वोऽपि संसारिजीवः कामभोगादिसम्भवानि सुखानि प्रार्थयते, अथ च रसेषु-मधुरादिषु गृद्धस्तत्कारणभूतं न करोति विपुलं तपः । स विधः सन् कीदृशो द्रष्टव्यः ? इत्याह-स नूनं कारणभतेस्तन्तुभिर्विना अभिलाषमात्रेणेव पटं मृगयते। अयम्भावः-यथा खहेतुतन्तुसङ्घाताभावे पटो न भवेत् , तथा सुखान्यपि स्वकारणभूततपोचिरहितानि न सम्भवन्ति, अतस्तदर्थिना तत्रैव ।
यतितम्ममिति गाथार्थः ॥ ८० । पूर्वोपचितकर्मणामपि तप एवापगमहेतुरित्याह5 कम्माई भवंतरसं-चियाई अइकक्खडाई विखणेण । डझंति सुचिपणेणं, तवेण जलणेण व वणाई ॥८॥ | व्याख्या-कर्माणि भवान्तरसञ्चितानि अति कक्खडाणि"(कर्कपाणि)-दुर्थे(दुर्भ)द्यान्यपि क्षणेन दह्यन्ते सुचीर्णन तपसा,
केन कानी ?, ज्वलनेन बनानीवेति गाथार्थः ॥ ८२ ॥ अत्रार्थ दृष्टान्तमाह| होऊण विसमसीला, बहुजीवखयंकरा वि कूरा वि । निम्मलतवाणुभावा, सिझंति दढप्पहारिष्व ॥२॥
व्याख्या---इह केचिद्विषमशीला-असदृशाचारा बहुजीवक्षयंकरा अपि क्रूरा अपि भूत्वा निर्मलतपोऽनुभावाढप्रहारीव सिद्ध्य[न्तीत्यक्षरार्थः ।। ८२ ॥ भावार्थः कथानकेनोच्यते, यथाहि... वसन्तपुरे अनिशर्मविप्रपुत्रः क्रूरका मांसाशी मद्यपानलुब्धो दोषैः समं वृद्धिं गतोऽनयंभीरुणा पित्रा निर्वासितोष्टव्यां गत थोरैमिलिती धादीषु गतो न मुञ्चति बालं वृद्ध गां महिषी वा, प्रहरत्येव । ततस्तैः कृतदृढप्रहारिनामा सेनापतौ मृते स एव सेनापतिः कृतः । अन्यदैकस्मिन् ग्रामे धाट्यां गतस्तत्र क्षुधितेचौरर्दरिद्रविप्रगृहास्पायसस्थाली गृहीता । तड्डिम्मै रुदतिः मातुं गतस्य पितुनि