________________
मुनिना निवारितस्तत्याचे दीक्षां गृहीत्वा एकादशाङ्गान्यधीत्य द्वादशविधं तपः कुर्वन् जघन्यतः कृतपष्ठतपोऽभिग्रहो दशविधवैयावृश्ये कृतयावञ्जीवाभिग्रहः साधूनामिच्छता निवद्याशनादि आनीय ददाति । अन्यदा तस वैयावत्यस्थिरताप्रशंसां शक्रकृतामश्रद्दधानी द्वाबमरौ साधुश्रेषेण परीक्षार्थमत्रायातौ। एको बहिः स्थितः, अपरस्त बसतावागत्य प्राप्में मध्याह षष्ठपारणे प्रथमकबलमुरिक्षपन्तं नन्दिषेण महामुनिमुवाच-यद्यत्र गणे कश्चिद्ग्लानप्रतिजागरकोऽस्ति ? तत्समन्यावस्थाप्राप्तं [ग्लान] प्रतिजागर्नु । ततस्त्यक्त्वा कवलं सहसोस्थितः स पाह-कक्क सः प्रतिवसति ग्लानः?, केनौषधेनार्थः । देवमुनिराह-अरण्ये स्थितोऽस्ति सोऽतिसारकी, स्वं पुननिर्लज ! निश्चि
तो मिष्टभोजी रात्रिदिवास्वपि निरपेक्षः वैयावश्यकरोऽहमेतावतैव तुष्टः । ततो नन्दिषेणस्तं क्षमयति निन्दति चात्मानं । अथ देवर्षिस्त| क्षेत्रकालदुर्लभान्यौषधानि उष्णोदकं चानाध्य प्रतिगृहमनेषणामकरोत् । तथाऽप्यदीनचित्तः क्वचिद्वयाक्षिप्ते सुरे तत्सर्व गृहीत्वा प्राप्तो ग्लानमुनिपाचे, सोऽपि नन्दिषेणं वीक्ष्य क्रुद्धो बक्ति-अहमेनामवस्था प्राप्तोऽरण्ये तिष्ठामि, त्वं पुनर्निर्भाग्यशेखर ! निर्लज्ज ! सुखेन तिष्ठसि तत्रेत्येवं निर्भसितोऽपि पुनस्तमपि क्षमयित्वाऽनुनायाशुचिरसानुलिप्तं तदेहं प्रक्षाल्यासौ स्कन्धे कृतो नन्दिषणेन। सोऽप्युपरि स्थितो दुर्गन्धं मुञ्चत्यशुचिरस, शिरसि गुरुप्रहारैर्हन्ति, 'रे दुरात्मन् ! किं न समं गच्छसि ?, कठिनहस्तैर्ममाङ्गं किं गाढं धरसि ?, न पेरिस ? परपीडा, यत्पदे पदे मे दुःखमुत्पादयसि, रे दुष्ट! निष्ठुर ! निष्कृपा निखप ! कथं वैयावृत्त्य प्रतिपन्न ?' इत्यादि निष्ठुरं भणतस्तस्य नन्दिषेणश्चिन्तयति-कथमस्थ साधोः समाधिविधेया, यदहमसम्यग्वजनेतस्य व्याधिविधुरस्य मुनेः पीडां करोमि, तन्मिथ्या दुष्कृतं इत्यादि चिन्तयन् शुद्धधीनन्दिपेणः पाह-मा कुरु खेदमिदानीं त्वा सुखेन नयामि, यथा नीरुम् भविष्यसि तथा मया कर्वव्यम् , मा क्रोधं कुरु, क्षमस्व, एवं मधुरं जल्पभवधिना देवाभ्यामक्षोम्योऽयमिति ज्ञात्वा प्रकटीभूय प्रदक्षिणापूर्व नत्वा भणित-त्वमेव