________________
CHECK
विसमं पि समं सभयं,पि निभयं दुजणो विसुयणोव।सुचरियतवस्स मुणिणो,जायइ जलणो वि जलनिवहो। | व्याख्या-'विपममपि सङ्कटरूपमपि सम-सम्पदारूपं, तथा समयमपि निर्भय, दुर्जनोऽपि स्वजन इन, ज्वलनोऽपि जलनिवह
व जायते, कस्ख ? इत्याह-सुचरिततपनो मुने-महात्मनः, उपलक्षणं चैतत्तेनोग्रतपस्विनामन्येषामप्येतत् सकलं तपःप्रभावात्सम्पद्यत |
इति गाथार्थः ।। ७६ ।। अथ च तपसोऽतिगरीयस्त्वं दुष्करत्वं चाकलय्योत्पन्नभक्यतिरेको ग्रन्थकृत्तपाकसाधूनां प्रणाममाहसेतवसुसियमंसरुहिरा, अंतोविएफरिवगरुयमाहरण । सलहिज्जति सुरेहि वि, जे मुणिणो ताण पणओहं।।७७॥ ___व्याख्या-ये तपःशोषितमांसरुधिरा अन्तर्दिस्फुरितगुरुकमाहात्म्याः मुरैरपि श्लाघ्यन्तै, तेभ्यो मनिभ्योऽहं प्रणतोऽस्मीति गाथार्थः | ॥ ७७ ॥ अथ दृष्टान्तपूर्व तपोमाहात्म्यं स्पष्टयनाह--
जं नंदीसेणमुणिणो, भवंतरे अमरसुंदरीण पि । अइलोभणिज्जरूवं, संपत्तं तं तवस्स फलं ॥ ७८ ॥ | व्याख्या-यमन्दिषेणमुनेर्भवान्तरे-श्रीवसुदेवभवलक्षणे अमरसुन्दरीणामप्यतिलोभनीयं रूपं सम्प्राप्तं-जातं, तत्तपस एवं फलमित्यथरार्थः, भावार्थस्तु कथानकेन कथ्यते-- ___मगधदेशे शालिग्रामे विप्रपुत्रो नन्दियेणः, तस्मिन् जाते मातापितरौ मृतो, सर्वमपि गृहधनं गतं, दुःखेनाष्टवर्पा जाता, बालकालादुर्भगो रूपादिहीनः सर्वदोषमन्दिरं भिक्षां भ्रमन् मगधपुरे मातुलगृहे गतो गृहकर्माणि कुर्वस्तिष्ठति । मातुलः सप्तपुत्रीभ्य एकैकां तस्य ददासि, ताः सर्वा अपि कृतमरणनिश्चया दुर्भगत्वात नेच्छन्ति, किं पुनरन्याः कन्याः, ततो निर्विण्णो वैभारगिरिशृङ्गात्पतत्केनाऽपि |