________________
Pares
S
3:49
व्याधीनपनयति सा लब्धिर्विश्डौषधिः, तथा सम्भिनं - सर्वशरीरख्यापि श्रोतः श्रवणं यस्यां लब्धौ सा, अथवा श्रोतांसि - इन्द्रियाणि संभिन्नानि - एकैकशः सर्वविषयैः परस्परतों वा यस्यां सा तथा अथवा परस्परतो लक्षणतोऽभिधानतश्च सम्भिन्नान्-सुबहूनपि शब्दान् शृणोति यया सा सम्भिन्नाश्रोतोलब्धिः प्रमुखग्रहणात् खेल-मलौषध्यादिकाः जङ्घाचारणादिकाथ गृह्यन्ते, सर्वा अध्येतास्तपसा क चित्साधोरेव भवन्ति । तच सुराणां न सम्भवत्यतस्तेषामप्यतिदुर्लभा एताः इत्यालोच्य तप एव कर्त्तव्यं, एवमुचरत्रापि तयो माहाregator यथायोगमित्थं सम्बन्धः कर्त्तव्य इति गाथार्थः ॥ ७२ ॥ तथा
सुरसुंदरिकरचालिय- चमरुप्पीलो सुहाई सुरलोए । जं भुंजइ सुरनाहो, कुसुममिणं जाण तत्र तरुणो ॥ ७३ ॥ व्याख्या-- कचिकाविदजी जन्मनि शुद्धं तपो विधाय सुरलोके सुरनाथत्वेनोत्पन्नः सुरसुन्दरीकरचालितचमत्करः प्रवरवैषयिक सुखानि यद् भुते, तत्कुसुममात्रमेव जानीहि कस्य : इत्याह-तप एव तरूस्तस्य तपस्तरोः फलं तु मुक्ति| सुखमेवास्येति गाथार्थः ॥ ७३ ॥
१
जं भरहमाइणो च - किणो वि विष्फुरियनिम्मलपयात्रा । भुंजंति भैरहवासं, तं जाण तत्रप्पभावेणं ॥ ७४ ॥
यद्भवाद्याणिst विस्फुरितनिर्मलप्रतापाः सन्तो भरतक्षेत्रं भुञ्जन्ति, तत्तपोमाहात्म्यादेवेति जानीहीत्यक्षरार्थः ॥ ७४ ॥ पायाले सुरलोए, नरलोए वा वि नत्थि तं कज्जं । जीवाण जं न सिज्झइ, तवेण विहिणाऽणुचिपणं ॥७५॥ पाard देवलोके मनुष्यलोके वाऽपि जीवानां तत्कार्यमेव नास्ति, यद्विविनाऽनुचीर्णेन तपसा न सिद्ध्यतीत्यक्षरार्थः ॥ ७५ ॥