________________
RESKTM
व्याख्या-इत्युक्तनीत्या निर्जितकल्पद्रुमचिन्तामणिकामधेनुमाहात्म्यं शीलं धन्यानां केषाश्चिद्भवति, विशेषतस्तपसा संयुक्तमिति, नशीलसम्पन्नोऽपि तपसव विशिष्टां कर्मनिञ्जरामामोतीनि शीलानन्तरं तपः प्रोच्यते इतीह सम्बन्धः प्रोक्को द्रष्टव्य इति गाथार्थः ॥७०!
कतिभेदं पुनस्तसपः ? कर्थ कश्च विधेय? इत्याह---- समयपसिद्धं च तवं, बाहिरमभितरं च बारसहा । नाऊण जहाविरियं, कायव्वं तो सुहत्थीहिं ॥ ७१ ।। चा व्याख्या–'समयः सिद्धान्तः, तत्प्रसिद्धं तपो बाह्यमभ्यन्तरं च तावद् द्वादयघा, तच्चाशेषैर्गुरुसमीपे ज्ञात्वा यथावीर्य-खशक्त्य
नुसारेण कर्त्तव्यं, न सर्वथा शक्तिर्गोपनीया, यत उक्त-" तिथयरो चउनाणी, सुरमहिओ सिज्झियवए धुवम्मि । अ. निगहियबल विरिओ, सम्वत्यामेण उज्जमह ॥१॥ किं पुण अबसेसेहि, दुखक्वयकारणा सुविहिपाहिं । होइ | जान उज्जमियब्वं १. सपञ्चवामि जियलोए ॥२॥" न च शत्यतिक्रमेण तत्कर्तव्यम् । यदक्तं-"सो य तयो कापव्यो, । जेण मणो मंगुलं न चिंते । जेण न इंदियहाणी, जेण य जोगा न सीयंति ॥१॥ कैः कर्तव्यमिद ? इत्याह-सुखाथिमिः, न तु भवाभिनन्दिभिरिति गाथार्थः ।। ७१ ॥ किमिति तपः कर्तव्यमित्याशङ्कय तन्माहात्म्यं ख्याफ्याहजं आमोसहिविप्पो-सही य संभिन्नसोयपमुहाओ । लद्धीओ इंति तवसा, सुदुल्लहा सुरवराणं पि ॥७२॥ - व्याख्या-यस्मात्कारणादामर्पणमामयः संस्पशनमित्यर्थः, स एव कुष्ठादिव्याध्यपनयनसमर्थवादौषधिरामोपधिः । अयम्भावःयया संस्पर्शनमात्रादेव सकलव्याधीनयनयति, सा लम्धिरामपौषधिः, यया विप्रतिष्ठाद्याः सुगन्धयः स्युः संस्पर्शमात्रादेव च सकल
-