________________
TAKE
.
CA%AGAREKAR
मधुरगिराऽऽराधना कारिता, प्रतिपन्नभावचरणो मृत्वा ब्रह्मलोके उत्पन्नः । ततः शेषपरिजनेषु क्रन्दन्सु | "मज्झनिमित्तं वहिओ, नियधंधू जेण मो अवस्सं पि। ग[भ]जिहद मजा मीलं, तमियाणिं रक्स्विउं जुत्तं ॥१॥"। 1 इति विचिन्त्य गर्भा मददरेतः शनाय नशा, सागरच्यां पुत्ररत्नं प्रसूता । तत्करे युगबाहुनामाङ्को मुद्रां क्षिप्त्वा तत्रैव मुक्त्वा | है। वस्त्रादिक्षालनार्थ सरसि गता | तत्र जलगजेन गृहीत्वा गगने उल्लालिता पितृमुनेर्वन्दनाथ नन्दीश्वरे गच्छता मणिप्रभविद्याधरेणान्तरा | गृहीता । पुत्रार्थ विलपन्ती तेनोक्ता-तव पुत्रोऽश्वापहृतेन मिथिलापुरीस्वामिना पथरथेन गृहीतः पुष्पमालाया अपितः, इति मम
प्रनप्त्योक्तं. ततो मुश्च विवाद, मया मह रमस्व खेचरीश्वरी भव, तावता तेन नीना नन्दीश्वरे मुनिसमीपे । अत्रान्तरे मदनरेखाकारिहै ताराधनः पञ्चमस्वर्गादागतो युगबाहुदैवस्तां त्रिप्रदक्षिणीकृत्यारन्दत । ततो मुनिदेशनाबुन विद्याधरेण क्षामिता । देवस्ता मिथि
लायां स्वपुत्रान्तिके मुक्त्वा स्वस्थानमगात । तत्र प्रबजिता मदनरेखा, पुत्रः सर्वारिनमनाभमिनामा पथरथेनोक्तः, यौवनप्राप्तं च तं | राज्ये संस्थाप्य प्रवज्य पयरथो मोक्षमगात् । इतश्च मणिरथस्तस्यामेव रजन्यां कालसर्पदष्टः चतुर्थे नरके उत्पनः । मन्त्रिभिर्युगबाहुपुत्रो |ज्येष्ठश्चन्द्रयशा राज्ये स्थापितः । अन्यदा नमिनृपतेर्धवलगज आलानमुन्मूल्य वनं व्रजन्नन्तरा चन्द्रयशसा राज्ञा गृहीतः । नमिराज्ञा मार्गितोऽपि यावत्स न मुञ्चति, तावत् सबलवाहनो नमिस्तदुपागतः । नमिमात्राऽऽयया तत् श्रुत्वा तयोः स्ववृनान्तं ज्ञापयित्वा द्वावपि भ्रातरौ मेलितो प्रतियोधितौ । चन्द्रयशाः स्वराज्यं नमेर्दवा प्रबजितः । अन्यदा नमिनृपतेर्दैहे दाधज्वरः पाण्मासिको जातः । | तदुपशमनार्थमन्तःपुरीभिग्रंमाणे चन्दने यहुबलयरवो राज्ञः कर्णकटुरिति वलयमेकैकं रक्षयित्वा वर्षणं कुर्वन्ति । ततो राज्ञा चिन्तितंयद्यहमप्येकाकी भूत्वा तिष्ठामि, तदा सुखमनुभवामि वलयदृष्टान्तेन । ततः प्रत्येकबुद्धस्मजातजातिस्मृतिघिदोषमुक्तः पुत्र राज्य संस्था- |