________________
४ एतेऽस्मत्पुरप्रधानव्यवहारिपुत्राः कथं किक्करा जाताः ? । ते च पृष्टा अपि त्रपया न बदन्ति । ततो देव[सिकया]सेनया(?) यथास्थिते.
कथिते राज्ञा ते चत्वारोऽपि तस्याः समपिताः, उक्त यसमा दुष्टानां यधुकं सत्यमेव गुरु । सशसाया धर्मदेशनया सम्बोध्य परदारचिरति ग्राहिताः सत्कृत्य मुक्ताः । देव सिकाऽपि]सेनाऽपि राज्ञा लोकैश्च स्तुता कृतशीलप्रभावना पत्या सह स्वावस्थानपुरं प्राप्ता कालेन ।
त्रिभुवनचन्द्रकेवलिधर्मदेशनां श्रुत्वा सञ्जातवैराग्या प्रत्रज्य प्राप्त केवलज्ञाना मोक्षमगात् । इति देवसिकाचरितं समाप्तम् ॥ 61 अन्वयदृष्टान्ताभिधाय व्यतिरेकदृष्टान्तमाह
विसयाउरेहि बहुसो, सील मणसा वि मइलियं जेहिं । ते निरयदुहं दुसह, सहति जह मणिरहो राया ॥६८॥
____ व्याख्या-यैर्विषयातुरैः सद्भिर्मनसाऽपि शीलं बहुशोऽनेकवारं मलिनीकृत, ते दुःसहं नरकदुःख सहन्ते, यथा मणिरथो राजेति होगाथार्थः ।। ६८ ॥ तत्कथा चेयम्-अवन्तीदेशसारे सुदर्शनपुरे मणिरथो राजा, तस्यैवानुजो युगबाहुर्युवराजः, तस्य पत्नी मदनरेखा । # अन्यदा तस्या रूपरक्तेन ज्येष्ठेन दूतीमुखेन प्रार्थिता साऽऽह
"अन्नमिम वि परदारे, सप्पुरिसाणं न बच्चह मणं पि। जे पुण बहुजणम्मि वि, कायपवित्ती महापावं ॥ १॥" | "सी चिय पढमगुणो, नारीणं जइ न सोवि मह होजातो के गुणा य अने,अणुरजजेसु नरनाह " किञ्चHit "तुच्छाणं भोगाणं, कले पाथिहिसि तिहुयणे अयसं । घोरे य पडिहिसि नरए, दुहाई किणि सहस्थेणं ॥३॥"
___ ततो चिरमैतदकार्यादित्यादि, इत्या चैतभिवेदितं तस्य, तथाप्यनिवृत्तकामग्रहः स्वभ्रातजिघांसया छिद्राणि विलोकयति । अन्यदा वसन्ते क्रीडाथै वने गतः, तत्रैव सुप्तो मणिरथा युगबाह]स्तेन व्यापादितः। ततो मदनरेखया युगवाहोरन्त्यावस्थां ज्ञात्वा कर्णमूले भूत्वा
AR