________________
State
भदे ! मम पूर्व भवसायी, तो यमत्यत्तसाणऽनेकैस्तरुणैः प्राध्येमाना तेषां वचो नामन्यत, सम्प्रति शुनी जाता मां दृष्ट्वा ज्ञातपूर्व |
भवा पश्चात्तापेन रोदिति, इति श्रुत्वा देवसेना (?)। देवसिका)ऽचिन्तयत-नूनमियं दुराचारिणी, केनापि कामिना प्रेषिता मम शीलमार्थ हि कल्पितवचांसि वक्ति, अन्यथा कथं सा शीलवती मृत्वा शुनी जाता है, तर्हि तथा करिष्ये यथा अस्याः प्रपश्चो मिथ्या भविष्यतीति
ध्यात्या देव[सिका सेना (?) प्राह-तहिं मया किं विधेयम् ?, तयोक्तं चत्वारः पुरुषाः प्रत्येकं लक्षाभरणास्तव सौभाग्याकृष्टाः पाश्चकूलादायाताः सन्ति, तैः सह स्वयौवनं कृतार्थयेति । देवसिका सेना (?) ग्राह-एवमस्तु । ततः परिव्राजिका सङ्केतेनैकः कृतशृङ्गारः समायाता, | देव[सिका]सेना (१) स्वदासी शृङ्गारयित्वा शिक्षा दत्वा द्वारि संस्थाप्य स्वयं प्रच्छन्ना स्थिता, दास्या लोहशिलाकां तापयित्वा स ललाटे दम्मितो दासीभिमिलित्वोहालितसर्वाभरणो विलक्षो गतः । अपया स्वस्वरूपमन्येषां नोक्तं । पुनातीयेऽन्हि द्वितीयो गतः, सोऽपि गृहिताभरणोऽङ्कितः । एवं चत्वारोऽपि । ततः सर्वेऽपि समदुखाः परस्परं सद्भावमुक्त्वा लजिताः परिवाजिकोपरि द्विष्टास्तस्या नाशां
कर्णी च छिच्चा पाचकूले गताः। तद्वयतिकरं देव[सिकया सेनया (१) ज्ञात्वा चिन्तितमा एते तत्र गता मम पन्युः किमपि विरूपक EVीरनिति श्वश्रुसमक्ष उक्त्वा यानपात्रेण सपरिचारा प्रस्थिता । अन्तराऽकृतपूजया मिथ्याग्देवतया प्रवहणे भग्ने सम्यग्दृष्टिदेवतया
शीलादिगुणाकृष्टया क्षणात सपरिवाग पार्थकले नीता। तत्र पत्युः सर्व प्रोक्तं, पुरुषवेषेण राज्ञः प्राभृतं कृत्वोक्तवती-अस्माकं चत्वारः | किङ्करा बहुद्रव्यं लात्वा ताम्रलिप्तीपुर्या अत्रायाताः सन्ति । राज्ञोक्तं-विलोक्य गृहन्तु । तयोक्तं-सर्वे पुरुषा राजादेशेनात्रायान्ति तदा सुज्ञानं स्यात् । राज्ञोक्तं-किमपि तेषामुपलक्षणं चिन्हमस्ति । तयोक्तं ललाटे अस्मत्स्वामिनोऽङ्काः सन्ति । ततो राज्ञा सर्वे पुरुपास्तत्र सभायामाहृताः । तया विलोक्य चत्वारोऽपि प्रकटिताः । उक्तं चैते ते मम किङ्कराः । राज्ञः सर्वलोकानां च महान् विस्मयः । अहो