________________
ISAntaraaNABAtenindmmediate...
| राज्यस्वामित्वविषयैः प्रार्थयति सीता, सीता तु 'येषु गृद्धया मया विनाऽप्यपराधमियद् दुःखं प्रासं, अथ तेषु का प्रतिबन्धः?' इत्या| शुक्त्वा तदैव शिरसि लोच कृतवती, ततो देवदत्तवेषा केवलिसमीपे नीता चरण प्रतिपद्य सम्यगाराध्याच्युतेन्द्रोऽभूत् । रामस्स तु यथोचितं वाच्यम् । [सीतया] पूर्वभवे वेगवत्या नाम्न्या ग्रामेण पूज्यमानस्य साधोमत्सरेण कलको दत्तः, ततो लोकः साधौ विरक्ता, देवतानुभावात् तस्या मुख स्यून, ततो भीता सा 'मयाऽलीकमुक्त मिति लोके प्रोचे, ततः पुनर्मुनेः पूजा, इति यन्मुनेरम्याख्यानं दत्त शोधिश्च कृता, तेन कर्मणा तस्या द्वयमपि जातमिति ।। इति श्रीसीताऽऽख्यानं समानम् ॥ . देव[सिका] सेना (?) चरितं त्विदम्-ताम्रलिप्तीपुर्यां कमलाकरश्रेष्ठी, जिनसेनः पुत्रो जिनधर्मपरः, स च रत्नाकरपुरनिवासिधर्म| गुप्तश्रेष्टिपूत्री देव[सिकां] सेना (१) परिणीतवान् । अन्यदा पितयुपरते जिनसेनोऽर्थोपार्जनाय देशान्तरं गच्छन् देव[सिक्या सेनया (१) भणितः-नाथ! त्वं तत्र गतोऽन्यान्यरमणीमिर्लोमयिष्यसे । स पाह-यावजी ममापररमणीरमणे नियम इति, तथापि सा न
प्रत्येति । ततो जिनसेनो देवतामाराध्य तदत्तं यमद्वयं लात्वैक पत्न्याः करे समर्थापरं स्वकरे कृत्वा बभाण-त्वच्छीलस्खलने भत्कर५ कमलं मच्छीलस्खलने त्वत्करकमलं शुष्यतीति प्रत्ययः । ततः क्रयाणकानि गृहीत्वा स्वस्थचित्तो जलावना पार्श्वकूलमगात् । तत्र राज* मान्यो व्यवसायं कुर्वन् प्रत्यहं करकृतकमलस्तत्पुरनिवासिव्यवहारिपुत्रैश्चतुर्भिदृष्टस्तकमलस्वरूपं पृटो यथार्थ प्राह । ते तथाऽश्रद्दधाना
श्वत्वारोऽपि ताम्रलिप्त्यामागताः, कस्याश्चित् परित्राजिकाया गृहे स्थिताः, तैलक्षं लक्ष द्रव्यं मानयित्वा तस्य गृहे प्रेषिता परित्राजिका
देव[सिकाऽग्रे] सेनाऽग्रे धर्मकथा कथयति । सा शृणोति, प्रत्यहं यात्यायाति सा । अन्यदा परिवाजिकया तम्या गृहशुन्या चूर्णमिश्रा* हारो दत्तस्तस्या नेत्रे स्पन्देते, तदृष्ट्वा देवमिकया सेनया (?) कारण पृष्टा परिवाजिका प्रपञ्चन कूटध्यानं नादयित्वा प्राह-इयं शुनी