________________
दधि १' इत्याह । चनजङ्घः कुपितस्तदुपरि स्थितः । रघूद्भवौ तु ज्ञानतद्वयतिकरौ रणाग्रे भूय पृथुराजं जित्वा जयश्रिया सह तत्पुत्रीजगृहतुः । अन्यानपि बहुन्नृपतीन जिल्ला तद्देशान् गृहीत्वा महानृपती भृतौ । अन्यदा नारदाद्रामलक्ष्मणस्वरूपं ज्ञात्वा ताभ्यां सह रणाय लग्नौ तौ तत्र हलमु शल चक्रेष्वप्यफलेषु नूनमेतौ बल-केशवाविति चिन्तयतो रामलक्ष्मणयोर्युष्मत्पुत्रावेत, या विधेथामित्यादिनारदेनोक हृष्टी चलकेशवानुपपुत्रमागतौ तावपि तत्यादयोः पतितौ तदा न रामः स्मृनसीतागुणविरं विललाप । ततः पुत्राभ्यां सह पुरं प्रविकार तो 'दुःखेय मिळवी सीतामानाययतु देव !" इति सर्वसामन्तैर्विज्ञतो रामः प्राह - अस्त्येवं यदि परं प्रत्ययेन प्रमार्ष्टि जनापवादं । ततस्तत्प्रतिपद्य विभीषणादिखेचरैः पुरानहिर्मश्चान् बन्धयित्वा सकलराजादिलोकान् मेलयित्वा पुष्पकविमानेन महाविभूत्या समानीता सीता " तो रोहामि तुलाए, जलणं पविसेमि लेमि वा फाले । उग्गं वा पियामि विसं, अन्नं च करेमिजं भगसि ।। १ ।। " इति तयोक्तं रामः प्राह-देवि ! जानाम्येव शशिकलथवलं ते शीलं तथापि लोकप्रत्यायनाय ज्वलनं प्रविशेति, तुष्टा सीता तं प्रतिपेदे, रामः पुराद्धर्हिस्तशतत्रयं समचतुरस्रावगाढां वापीमचीखनत्, चन्दनकाष्ठैः पूरयित्वाऽग्निरुद्दीपितः, ज्वालाभिः कवलितं नमः | अत्रान्तरे कस्यापि मुनेः केवलमहिमार्थ तत्रायातः शक्रस्तं व्यतिकरं ज्ञात्वा सीतायाः शीलेन तुष्टो वैयावृत्यार्थ हरिणेगमेषण प्रपीत् । सीताऽपि पञ्चपरमेष्ठिनमस्कारं स्मृत्वा आत्मानं शीलशुद्धां श्रावयित्वा हाहारखमुखरेषु पश्यत्सु लोकेषु ज्वालामाला - जटिले ज्वलने झम्पां ददौ तावता नाग्निर्न धूमो नेन्धनं किं स्वम्भोभृता नलिनीवनखण्डमण्डिता वापी, मध्ये चैकस्मिन् महाप सीतोपविष्टा दृष्टा जनैः । प्रवर्द्धमानेन वापीनीरेण तु पूरी प्लावयितुं लगा। पौराः पुनर्भीताः सीतापादयोर्विप्राः, सीताकरस्पर्शाच तद्वापीमात्रमभूत् । पुष्पवृष्टिदुन्दुभिगीतनृत्यादिदेव कृतोत्सवः प्रवृत्तः । लक्ष्मणपुत्रादयः पादयोः पतन्ति । रामः प्राञ्जलिः क्षामयित्वा