________________
- विनयन्धरकुमारेण परिणीताः । अन्यदा तासां रूपं श्रुत्या राज्ञा विनयन्धरकुमारेण सह मैत्री कृत्वा कौटिल्येनान्तःपुरदोषमुद्भाव्य - ल तद्गृहे मुद्रा कारयित्या ताः स्वान्तःपुरे प्रक्षिप्ताः । तदा ताः शीलानुभावतो देवतया कुरूपाः कृताः । ततो भीतेन विस्मितेन च राजा
मुक्ताः पुनः सुरूपा जाताः, विनयन्धरोऽपि सम्मानितः । लोक शासनप्रभावना, कालेन केवलिपार्श्व राज्ञा पृच्छा कुता, ततस्तासां ISI पूर्वभवं देवतासानिध्यं च श्रुत्वा संवेगमायनो राजा विनयन्धरश्च सपत्नीकः प्रव्रज्य क्षिप्तकर्ममलो मोक्षङ्गतः । इनि रतिसुन्दर्या|दिचरितं समाप्तं ॥ शीलमाहात्म्यं ख्यापयमाह
जलही वि गोपय चिय, अग्गो वि जलं विसं पि अमयसमं । सीलसहायाण सुरा, विकिरा इंति भुवर्णाम्म ६५ ____ व्याख्या-इह सुवने शीलसहायानां जलधिरपि गोष्पदमेव, अग्निरपि जलं, विषमप्यमृतसम, भवेदिति शेषः । तथा सुरा अपि | किरा भवन्तीति माथार्थः ।। ६५ ॥ तथा--- | सुरनररिद्धी नियर्कि-करिव गेहंगणेव्व कप्पतरू। सिद्धिमुहं पि व करयल-गय व वरसीलकलियाणं ॥६६॥ ___व्याख्या--सुरनरयोस्सम्बन्धिनी ऋद्धिर्निजकिरीव वायत्ता भवतीति भावः । कल्पतरुहाङ्गणे इव, सकलवाञ्छितार्थप्राप्तः। आस्तामेतदैहिक फलं, यावसिद्धिसुखमपि या करतलगतमिव निर्मलशीलकलितानां भवतीति गाथार्थः ॥ अत्रैव दृष्टान्तप्रतिपादनार्थमाहसीयादेवसियाणं, विसुद्धवरसीलरयणकलियाणं। भुवणच्छरियं चरियं, समए लोए वि य पसिद्धं ॥६॥
व्याख्या-सीता-देवसिकयोर्विशुद्धवरशीलरत्नकलितयोर्भुवनस्याप्याथर्यरूपं चरितं समय-सिद्धान्ते लोकेऽपि च प्रसिद्धमिति |