________________
45445
| पश्चात्तापच तया प्रतिबोध्य परदारविरतिं ग्राहितः, तत्र धनसुपाय सर्वे स्वस्थान प्राप्ताः । ऋद्धिसुन्दरी समये प्रभज्य स्वर्ग गता।
मन्त्रिपुत्री बुद्धिसुन्दरी सार्थवाहपुत्रेण परिणीता । पिगृहे गवाक्षस्था नृपेण दृष्टा । तदनुरक्तो राजा मिथ्यादोषमुद्भाव्य सकुदुम्ब तं धृत्वा दिव्यशुद्धं चाह-विराधितस्त्वमिति, यदि परं उल्लेन त्वां मुश्चामि । मन्त्री प्राह--यदादिशति देवः, ततो राक्षाऽऽदिष्टा । बुद्धिसुन्दरी उल्ले मुक्ता । ततः सा राक्षाऽभ्यर्थिता न मन्यते । अन्यदा तया स्त्रानुकारा मदनमयी पुत्रिकाऽमेध्यभृता कारिता शृङ्गारिता स्वस्थाने मुक्ता । स्वयं च प्रच्छमा स्थिता । रात्रौ राजा तत्रागतः। पुत्रिका तयुद्धथाऽऽलापयति । अभाषमाणायाश्वालापयितुं यायन्मुखमुलमयति तावत् प्रागेवालपमुक्तं शिरः पपात । प्रसृतो दुर्गन्धः, मुखं मोटयन किमेतदिति चिन्तयति नृपस्तावता सा प्रकटीभृय । माह-वारशीय सादृश्यहमपि वही रम्यान्तरमेध्यपूर्णा, तथा च--"अशुचिरसमांसमिश्राणि, यत्रास्थीन्येव केवलानि पुनः । अजिनेन
वेष्टितानि च को देहेत्राभिरमते तत् ॥१॥" इत्यायुक्तोऽपि यावन्न प्रतिबुद्धधते नृपस्तावत्सा सहसा गशक्षारस्वं मुक्त्वा भूमौ पपात ।। |लतो लजितो नृपस्तत्रागत्य कृतोपचारा तां भगिनी भणित्वा क्षामयित्वा तद्वचसा परदारविरतिं जग्राह । लोके यशोऽजनि । कालेन | प्रवज्य स्वर्ग गता ॥ ३ ॥ पुरोधसः पुत्री गुणसुन्दरी श्रावस्त्यां विप्रपुत्रेण परिणीता । सा साकेतपुरविप्रपुत्रेण पल्लीतो मिलघाटीमा- | नीय सरूपत्वाद्गृहीता, पल्ल्यां सा तेन प्राय॑माना चूर्णयोगेनातीसारमकरोत् स्वदेहे, स च तस्या अनेकप्रतीकारपरोऽप्यनिवर्ण्यमाने । सश्मिनशुचिखरण्टितां तां दृष्ट्वा निर्विग्णः । तदा ज्ञातमावया तया प्रतिबोधितस्ता श्रावस्त्यां स्वपितगृहे मुमोच । अन्यदा सर्पदयो । द्विजस्तयोपचरितो जिनधर्म परदारविरतिं च प्रतिपन्नः । साऽपि वैराग्यात् प्रत्रज्य स्वर्ग मता ॥ ४ ॥
एवं चतस्रोऽप्येताः शीलप्रभावात् स्वर्गसौख्यं भुक्त्वा चम्पापुर्यां महेभ्यगृहेषु पृथक्पृथगुत्पन्ना रूपसौभाग्ययुताः । तत्रेभ्यपुत्रेण |
o
Mosc