________________
ALAM
व्याख्या - इत्युक्तप्रकारेण एकमपि दानं निःशेषगुणगणनिधानं भणितं । यदि पुनः शीलमपि - परकलत्रादिवर्जनरूपं देशतो ब्रह्मचर्यपालन लक्षणं, तत्र दानदायके प्राणिनि भवेत्तदा गुणभणनमाश्रित्य "मुद्दियं "ति मुद्रितं स्थगितं भुवनं नातः परं गुणकथा व नेऽस्तीति भाव इति गाथार्थः ॥ ६० ॥ उक्तार्थसमर्थनायैव शीलगुणान् दिदर्शयिषुराह
जं देवाण वि पुज्जो, भिक्खानिरओ वि सीलसं पुन्नो । पुहइवई वि कुसीलो, परिहरणिजो बुहयणस्स ॥ ६१ ॥ व्याख्या - "जं" ति यस्माद् भिक्षानिरतोऽपि शीलसम्पूर्ण श्वे देवानामपि पूज्यः स्यात् । पृथिवीपतिरपि कुशीलस्तदा बुधजनस्यचतुरलोकस्य परिहरणीयः, "बहुजणस्से "ति पाठे बहुलोकस्येति गाथार्थः ॥ ६१ ॥
तथा सर्वानिष्टं मरणमपि शुद्धशीलरत्नवत्तः प्रशस्यते । सर्वजीवेष्टं जीवितमपि विगलितशीलस्य निन्द्यते इति दर्शयतिकस्स न सलाहणिज्जं मरणं पि विसुद्धसीलरयणस्स । कस्स व न गरहणिजा, वियलियसीला जियंता वि ||६२|| व्याख्या - उक्तार्था ।। ६२ ।। ननु सुबहमेवैतत्ततो व्यर्थमित्थं तन्माहात्म्यकीर्त्तनमित्याशङ्कयाह
zi
जे सयलपुहविभारं वहति विसति पहरणुप्पीलं । नणु सील भव्वहणे, ते विहु सीयंति कसरुव्व ॥ ६३॥
अन्विति पराक्षेपे, ये सकलपृथिव्याः भारं वहन्ति तां परिपालयन्ति, तथा ग्रहरणोत्पीडां विषहन्ते, तेऽपि निश्चितं शीलभद्दने कसरा:- कल्होडका इव सीदन्ति, रावणाद्याचेह दृष्टान्ता वाच्या इति गाथार्थः ||६३ || अथ दृष्टान्तान् दर्शयन् शीलरक्षणोपदेशमाहरइरिद्धिबुद्धिगुणसुंदरीण तह सीलरक्खणपयत्तं । सोऊण विम्हयकरं, को मंइलइ सीलवररयणं ? ॥६४॥
-