________________
सः। ततस्तद्वैराग्याज्ज्येष्ठः प्रवज्य सोधम्म सुरो जातः । लघुरज्ञानतपाकृत्वाऽसुरः। स च ततश्युत्वा स्वं जातः । ज्येष्ठः साम्रलिसीपुयाँ व्यवहारिपुत्रो भुक्तभोगः प्रव्रजितः, सञ्जातकेवलः सोऽहं । यच्चया पूर्वभवे दानद्वेषः कृतस्तेन कर्मणा कृपणो जातस्त्वं धनं च सहमा । गतं । इति श्रुत्वा जातपूर्वभवः सञ्जातसंवेगो गृहीतसम्यक्त्वश्रापकवतो 'लाभचतुर्थांश एव रक्षणीयः, अंशत्रयं धर्मे व्ययनीय'मिति, कृताभिग्रहः केवलिनं नत्वा ताम्रलिप्ती गतः। अन्यदा ब्यन्तरोद्वासिते कस्मिंश्चिच्छ्न्यगृहे रात्रौ प्रतिमया स्थितस्तक्ष्यन्तरेण सर्वा ।। रात्रिं कृतोपसर्गों न क्षुब्धः । प्रातस्तुष्टो व्यन्तरो बरं ददाति । स तु नेच्छति । ततो ध्यन्तरेणोक्तं-मथुरा गच्छ, पुनस्त्वं षट्पष्टिकोटीशो! भविष्यसि । ततस्तत्र गतेन तथैव च निधानादिषट्पष्टिकोट्यो लब्धाः । महादानपुण्यं कृत्वा धर्ममाराध्य साधर्मेऽरुणाभविमाने चतुप्पल्योपमायुदेवो जातः, (ततश्युतो) महाविदेहेषु मोक्षमगादिति धनसारख्यानक+ समाप्तम् ॥ । इति जिनपतिभिर्याषितं युक्तिभिस्तद्, ददतु वदतु वानं न श्रियः माध्यमन्यत् ।
यवसदपि गुणित्वं ज्ञानववं यशस्वं, जनयति कुलजत्वं विश्ववश्यं शिवं च ॥१॥
___ इति पुष्पमालावृत्तौ तृतीयमुपष्टम्भद्वारं समाप्तम् , तत्समाप्तौ च समर्थितखिविधोऽपि दानधर्मः ॥ अथ क्रमप्राप्तः शीलधर्मः प्रोच्यते--तत्र यद्यपि शीलशब्दः स्वभाव-ब्रह्म-चारित्रेषु, तथापीह लोकसन्याद्याश्रयणाद्ब्रह्मचर्यरूपं श्रीलं विभणिषुः पूर्वद्वारेण सह सम्बन्धगर्भा गाथामाहइय इकं चिय दाणं, भणियं नीसेसगुणगणनिहाणं । जइ पुण सोलं पिरवेज, तत्थ ता मुदियं भुवणं ॥६॥
+ इदं च कथानक जलषितीरे शोकावस्थामेव पावतोपयोगी, शेष प्रातः कथितमिति वृहत्ती ।
।
-
m
m
mmmmmmmmmmmmmmmmmsammanuedeossuenisEInddwnloaUMARAWwumanAMINSunaam