________________
Play
**
8
दारिद्द दोहग्गं, दासतं दीणया सरोगतं । परपरिभवहणं चिय, अदिन्नदाणेऽवस्थाओ ॥ ५५ ॥
व्याख्या -- अदतेन दानेन इति अवस्थाः स्युरिति वाक्यशेषः । कास्ताः 2, दारिद्रयं दौर्भाग्यं दासत्वं दीनता सरोगत्वं परप Heeraमिति गाथार्थः ॥ ५५ ॥ तथा------ ववसायफलं विवो, विहवस्स फलं सुपत्तविणिओगो। तयभावे ववसाओ, विवो चिय दुग्गइनिमित्तं ॥ ५६
व्याख्या - तादृयवसाय फलं विभवः । विभवस्य फलं सुपात्रविनियोगः । तद्भावे - विभवस्य सुपात्रविनियोगाभा व्यवसाय विभवोऽपि च दुर्गतिनिमित्तमेवेति गाथार्थः ।। ५६ ।। अपरश्व
पायं अदिन्नपुव्वं, दाणं सुरतिरियनारयभवेसु । मणुयते वि न देजा, जइ तं तो तं पि नणु विहलं ॥५७॥ व्या० - प्रायो पूर्व दानं केषु ? इत्याह- सुरतिर्यङ्कारकभवेषु देवैर्दीयमानस्याहृतादिदोषयुक्तस्य साधूनामकल्पनीयत्वात् तिरां तथाविधबुद्धयादिसामध्यभावात्, नारकाणां च साध्वादिदर्शनस्यैवाभावादिति भावः । प्रायो ग्रहणं तु देवानामत्रैव वक्ष्यमाणयुक्त्या तिरथां च वैतरणी वानरादीनामित्र केषाञ्चित्कचित्कदाचित कियतोऽपि दानस्य सम्भवान् । ततः सम्पूर्णा दानसामग्री मनुजत्व एवं यदि चातिदुर्लभे मनुजत्वेऽपि प्राप्ते कार्पण्यादिभावमालम्ध्य कश्चित्तदानं न दद्यात्तदा तदपि मनुजस्यमपि विफलमेव गतमिति गाथार्थः । तथाउन्नयविवो वि कुलु-गाओ त्रि समलंकिओ विरूवी वि । पुरिसो न सोहइच्चिय, दाणेण त्रिणा गयंदुव्व ॥ ५८॥
व्याख्या - उन्नतविभवोऽपि मुकुलीनोऽपि अलङ्कृतोऽप्यलङ्कारादिभिः रूपवानपि पुरुषो दानेन विना न शोभत एव यथा