________________
कुमारः पादुकालेन कुट्टिन्या सह समुद्रान्तर्यक्षमवने गतः, पूर्व तन्मध्ये प्राविशत्तावता कुट्टिनी यादुके परिधाय स्वं पुरं गता। कुमाEM रस्तत्रैव स्थितः कान्दिशीका, तात्रता तत्र कोऽपि विद्याधरः प्राप्तः, तेनोक्त-स्वया ममोपरोधेन पक्षमेकं यक्षपूजा विधेया, परं पार्थम तिवृक्षद्वयाधो न गन्तव्यं, इति शिक्षा मोदकादिकं च दत्वा गगनमार्ग गतः । अन्यदा कुमारेण कौतुकात्तबृक्षाधो गतेनामात
पुष्पं, जातः खरः । पुनः पक्षान्तरे ममायातः खेचरस्तं तथा दृष्ट्या द्वितीयवृक्षपुष्पमघ्रापयत् , पुनर्मनुष्यो जातः । ग्वचरेण निष्ठुरमूपालब्धः। खचरं क्षामयित्वा 'किमेतदाश्चर्य?' इति कुमारपृष्टः खेचरः प्राह-वर-मनुष्यविद्याधिष्ठितो वृक्षौ मया कारणेन रोपितो स्तः । ततः कुमारेण तवृक्षद्वयपुष्पाणि पृथग २ अन्धो बद्धानि । ततः पञ्चमदिने विद्याधरेग कुमारः काञ्चनपुरे मुक्तः । तत्र पुनस्त| थैव विलसन् कुट्टिन्या प्रपञ्चेन गृहे नीतः पृष्टश्च-कथं वत्स ! समायातोत्र?, अहं तु तदा केनापि सिद्धपुरुषेण पादुके लात्वा गच्छता पादलमात्र त्यक्ता । कुमारेणोक्तं-यक्षप्रसादेनाहमायातः । तयोक्तं-यक्षेण तव किमपि दत्तं ?, तेनोक्तं-ममोषधी दत्ता, यया जरा याति यौवनमायाति । तयोक्तं-वत्स ! तादृशीमौषधी मम देहि । ततः कुमारेगाघ्रापिता मा तानि पुष्पाणि, जाता रासभी, चटितः कुमारः, कुट्टयन् लकुटन निर्गतो नगरान्तरा, मिलितो बहुजनो, जातो हाहारवः, समायाता राजपुरुषाः, तेन दण्डेन ताडिता रटन्तो राजकुले गताः । ततः सपरिजनो राजा समागतः, राज्ञोपलक्षिततः कुमारः विज्ञातप्रपञ्चेन च मोचिता कुट्टिनी । मिलितो द्वावपि प्रातरी, महान् प्रमोदोऽजनि । ततः स्वपितरौ तत्रानाप्य राज्य कुरुतः । अन्यदा तो द्वावपि गवाक्षस्थो मुनियुग्मं दृष्ट्वा सञ्जातजातिस्मरणी भक्तिभरेण तद्वन्दितुं गतो। तयोरवधिज्ञानिना महर्षिगा सविशेष पूर्वभवमुक्त्वा प्रोक्त-साधुदानतरोः कुसुमसमं ते राज्य, वयरसेनस्य तु || पश्चकपर्दकजिनातिरोर्दीनारपञ्चशत्यादिका लब्धिर्भोगप्राप्मिथ, फलं तु द्वयोरप्यतः पञ्चभवान् देवलोक नरलोकोत्तमभोगान् भुक्त्वा
4-
5
orportantrimianimonianimmmmmmmm
s