________________
प्रभावमनाख्याय वृद्धफलममरसेन यार्पित] स्यार्पित, लघुफलं स्वयं भुक्तम् । द्वितीयेऽति प्रभाते सम्भूते एकाकी भृत्वा वयरसेनः सरसि गत्वा याचगण्ड्रयं करोति तावत्पञ्चशती द्रम्मायां मुखात पतिता । ततः प्रति (दिन) नगरं भोजनवस्त्रादिभिर्विलसन्तौ गच्छतः । ततस्सप्तमेऽसि काञ्चनपुरे अमरसे महिपक्ष मूले तु मुक्का बयरसेना भोजनादि कारयितुं मध्ये गतः । अत्रावसरे तत्पुरनृपस्यापुत्रस्य मतस्य पञ्चदिव्यैरमरसेनयस्य राज्यं दत्तवयरसेनस्तु कातकी प्रच्छन्नो वेश्यागृहे स्थितः क्रीडां करोति, वृद्धभ्रात्राऽवलोकितोऽपि न दृष्टः। अन्यदा मागधिकादिन्या नियापारस्य तस्य घनं धनव्ययं दृष्ट्वा तत्स्वरूप प्रष्टो बयरसेनः खाजत्वेन जठरस्थानफलप्रभा-16 वमाह । ततस्तया बमनौषधैः पातितफलो निर्द्रव्यः स्वगृहाविष्कासितस्तत्फलं स्वयं गृहीतं । ततो वयरसेनो विलक्षी रात्रौ पुरादहिगतो वस्तुत्रयकुते चौरचतुष्कं कलहं कुर्वाण दृष्ट्वा चौरसंशया तन्मध्ये मिलितस्तत्स्वरूपमपृच्छत् । तरुक्तं-अस्माकं चतुर्णा कन्था-लकूटपादुकारूपं वस्तुत्रयं त्वं विभज्य देहि । वयरसेनेनोक्तं का प्रभाव एतेषां ?, नैरुक्तं-केन सिद्धपुरुषेण पण्मासान् देवताऽऽराधनं कृतं, ततस्तया तुष्टयाऽपितान्यमूनि । प्रभावश्चाय-कन्थावस्कीटने प्रत्यहं प्रगे दीनारपश्चशती पतति, लकुटप्रभावाच्छा न लगति, पादुकाभ्यां गगने गमनं स्यात् । ततः प्रभावं श्रुत्वा कुमारेणोक्नं-मया पुरा कदाऽपि योगिवेषो न परिदधे, तेन पूर्व विलोकयामि। ततस्तैरुक्तं-तथाऽस्तु । ततः कुमारः कन्यां गले क्षिप्त्वा लकुटं लात्वा पादुके यादयोः प्रक्षिप्य आकाशे गतः, वश्चिताचीराः। ततो देशान्तरं भ्रान्त्वा पुनस्तत्रैवायातः, कुट्टिन्या द्रव्यं विलसन् दृष्टः, प्रपञ्नं कृत्वा स्वगृहमानीतः। कालेन नियापारस्य धनं धनं दृष्ट्वा |
हिन्या पुनः प्रीत्या पृष्टः पादुकाप्रभावेण देशान्तराद्धनमानयामीत्याह । ततस्तयोक्तं-वत्स ! मया त्वयि गते त्वद्वियोगदुःखितपु-15 पत्रीकते तवागमनार्थ समुद्रमध्ये यक्षस्थोपायनं मानितमस्ति । तत्पादकाप्रभावेण स्वत्प्रसादास्करोमि । कुमारेणोन-तथाऽस्तु । ततः