________________
SAR
व्याख्या-आरम्भनिवृत्तेभ्यः, अफ्रीणग्यः-मूल्येन वसाहाराद्यगृहद्भ्यः, तथा आरम्भ क्रयं वाऽकारयद्भ्यः, धम्में कृतमनो-| काभ्यः, सामर्थ्यान् साधुभ्यो गृहिमिर्धार्थ दानं दातव्यमिति गाथार्थः ॥ ४७ ।। ५ ननु यथोक्तगुणेभ्य एव सर्वमपि दाग काय, उस विशिदन्या पीलायायाय-... &| इय मोक्खहे उदाणं, दायव् सुत्तवपिणयविहीए । अणुकंपादाणं पुण, जिणेहिं सव्वत्थ न निसिद्धं ॥४८॥ # व्याख्या-- इति-उक्तप्रकारेण दायकग्राइकगुणान्वेषणलक्षणेन सूत्रवर्णितविधिना व देयवस्तुगतोद्गमादिदोषविशुद्धरूपेण यदेव |
ज्ञानादिगुणयुक्तेभ्यः सावादिभ्यो मोक्षहेतुर्दानं दीयते तदेवेत्थं दातव्यं, अनुकम्पादानं पुनर्जिन-स्तीर्थकृद्भिः सर्वत्र रोमाञ्चादिशून्येऽपि दायके वनीपकादायपि पात्रे उद्गमादिदोषाविशुद्धेऽपि देयवस्तुनि न निषिद्धं, अनुकम्पामात्रप्राधान्यादेव तस्येति । यथा चेह तीकद्गणधरादिभ्यो दीयमानं दानं आनन्तर्येणव मोक्षहेतुन तथाऽनुकम्पादान, पारम्पयेणैव तस्य मोक्षकारणत्वात , इतीदमिह मोक्षहेतुत्वेन विवक्षितमिति गाथार्थः ॥ ४८ ।। अथानुषङ्गत एव दातृन्प्रोत्साहयन्नाहडा केसिंचि होइ चित्तं, वित्तं अन्नेसिमुभयमन्नेसि । चित्तं वित्तं पतं, तिन्नि वि कसिंचि धन्नाणं ॥ ४९ ॥
व्याख्या--केपांचिदानश्रद्धालूनां चित्तमेव केवलं भवेत् , न वित्तपात्रयोगः। अन्येषां च वित्तमेव स्यात् , न चित्तपात्रयोगः । है। अन्येषां चोभयं चित्तवित्तलक्षण स्यात्, न पात्रं । चित्तं वित्तं पात्रमिति त्रीण्यपि केपाश्चिद्धन्यानामेवाद्भुतपुथ्योदयेनैव भवेयुरिति ॐ गाथार्थः ।। ४९ ॥ अथ तृतीयद्वारमाश्रित्याह
+*