________________
अथोपष्टम्भद्वारं विभणिपुः पूर्वद्वारेण सह सम्बन्धगर्भा गाथामाहBा आहारवसहिवत्था-इएहिं नाणीणुवग्गहं कुजा । जं भवगयाण नाणं, देहेण विणा न संभवइ ॥४१॥
____ व्याख्या--आहारादिभिर्ज्ञानिनामुपग्रह-उपष्टम्भ कुर्यात् । कुतः ? इत्याह-यव-यस्माद्भवगतानां जीवानां ज्ञानं देहेन विना न सम्भवति, सिद्धानां तु भवतीति विशेषणाशयः। अत्र च 'ज्ञानिनामाहारादिभिरुपष्टम्भः कर्तव्य इत्युक्तमिति द्वारद्धयस्य सम्बन्धः क्रमभणनकारणं च भूचितमिति गाथार्थः ।। ४१ ।। ॥ ननु यदि भवस्थानां ज्ञानं देहमन्तरेण न सम्भवति तर्हि ज्ञानिनामाहारदाने किमायातं ? इत्याहहै। देहो य पुग्गलमओ, आहाराइहिं विरहिओ न भवे । तयभावे न य नाणं, नाणेण विणा को तित्थं ? ॥४२॥
___ व्याख्या -- देवश्व-जीवछरीरं पुद्गलमयत्वादाहारादिभिर्विरहितो न भवति, विशीर्यत एवेत्यर्थः, वनस्पत्यादिषु तथैव दर्शनान् । 3 तदभावे-देहाभावे च ज्ञान नास्तीत्युक्तमेव । मा भूत्तहि ज्ञानमपीत्याह-ज्ञानेन विना कुतस्तीर्थ साध्यादिरूपं ?, न कुतश्चिदित्यर्थः,
| तन्मूलवात्तस्येति गाथार्थः ।। ४२ ॥ न चाहारादिगृद्धरस्माभिरिदमुध्यत इत्याह--- & एएहिं विरहियाण, तनियमगुणा भवे जइ समग्गा। आहारमाइयाणं, को नाम परिग्गहं कुजा ? ॥४३॥
____ व्याख्या---एतैराहारादिभिर्विरहितानां साधूनां यदि तपोनियमादयो गुणाः समग्राः-परिपूर्णा भवेयुस्तदा आहारादीनां, आदि15 शब्दावलपात्रादीनां, परिग्रह-स्वीकार को नाम कुर्यात् ?, प्रार्थनालाधवपर्यटनादिकष्टसाध्यत्वात्तेषां परिग्रहं न कश्चित्कुर्यादित्यर्थः, न