________________
BUMARIMARS
.
4
pm
BREAK
वताहये गतः, उत्पलेन त्वं भूमौ क्षिप्तः, प्रासादः स्वविद्ययाऽदृश्यी कृतः कन्यापञ्चकं चापइत, अहं च सम्प्रत्येव तं हत्वा कन्यापश्चकं लात्वाऽत्रायाता, इत्याकर्ण्य कुषितः कुमारः कथश्चित्सुधर्मनृपोपरोधेन सुन्दरीकन्यां परिणीय वैतादथे विमलद्वारपुरे सिंहनादकृतोत्सबो
गात। तत्र सिंहनाददत्ता बहविद्या असाधयत । ततो विद्याबलेन महती प्रौटीमगात । ततोऽमिततेजा भवनकान्त तां माराय समर्य | स्वपत्र योरपराधमक्षमयत, स्वभागिनेयीं प्रथमपत्नी कमलमालां चानीय ददौ । ततः कमारः सर्वाः कन्याः सुम्मील्य विद्याधरपरिवता स्वं पुरं महामहोत्सवेनागात् , ततः कुमारः पञ्चविधसौख्यान्यनुभयति । अन्यदा तत्र पुरोद्याने भुक्नचन्द्र केवली समवस्तः, तं च राजा
सपरिकरः प्रणम्य देशनान्तरे इदमपृच्छन् , यथा-भगवन् ! सागरचन्द्रकुमारः केनापतः१, श्रीकेवली प्राह-महाविदेहे द्वौ भ्रातरौ | है। वणिपुत्रौ, तत्र ज्येष्ठस्य भार्याऽतिस्नेहवती भर्तरि, अन्यदा ज्येष्ठे अामान्तरं गते लघीयसा हास्येन भ्रातृजाया प्रोक्ता, यथा--भ्राता
पथि चौरौर्यापादितः, तत् श्रुत्वा [सा] मृता, लघोः पश्वानापोऽभवत, कालेन ज्येष्ठः समायातः, ज्ञाततत्म्वरूपो लघीयसा शामितोऽपि
न क्षमते, सक्रोधस्तापसो भूत्वाऽसुरेषत्पन्नः । लघुः श्रीजिनधर्म श्रुत्वा प्रवजितः । पूर्ववैरं स्मृत्वा तेनासुरेण शिला शिरसि मुक्त्वा | *मारितः प्राणतकल्पे गतः । असुररः संसार भान्त्या पुनरसुरो जातः । द्वितीयः प्राणताच्युत्वा तव पुत्रस्सागरचन्द्रम्तेनासुरेणापहृतः पूर्व
| वैराद , पूनरिमेकमुपसर्ग करिष्यति, ततस्सागरचन्द्रादोधमवाप्स्यति । इति पूर्वभवस्वरूपं श्रुत्वा सञ्जातजातिस्मृतिर्मन्त्रिभिरनेकथा वार्यFमाणोऽपि पुत्र राज्ये संस्थाप्य पितृभ्यां युतः कलत्रमन्त्रिसामन्तादिपरिवृतः प्रबजितः । ततो गाथामात्रमपि ज्ञानं ममाश्वासकं जातं, तन्नून
बहुलस्खास्य महात्म्यपर्यन्तो नास्तीति विचिन्त्य विशेषतः पठन् चतुर्दशपूर्वी जातः। ततः पालितदीर्घवतपर्यायः, प्रान्ते पादपोपगमनस्तेनैवासुरेण वैक्रियवज्रतुण्डपक्षिसिंहगजादिरूपैरुपसर्गितोऽप्यक्षुभितचित्तः, पुनः शान्तिभूतेन तेनैवासुरेण प्रशंसितः प्राप्तकेवलज्ञानो मोक्षमगात् |
wnlvnmALAIM.................
more