________________
न्द्रनृपोऽमरकान्ता प्रिया, तयो वनकान्ता प्रियपुत्री परिणतजिनरचना तव गुणान् श्रुत्वा त्वत्पाणिग्रहे प्रतिज्ञामकार्षीत् । शैलपुरेशसुदर्शननृपपुत्रेण समरविजयेन त्वत्प्रतिपक्षेण मार्यमाणाऽपि न लब्धा, ततः स्वयं चतुरङ्गसैन्येन मण्डलसीम्नि स्थित्वोधाने क्रीडन्ती सा | निपुणैरपहता विलपन्ती, अहं तु तस्या धात्री स्नेहेनायाता, अत्र च स्वं पृष्टः प्रत्यभिज्ञातो योधितश्च, तस्मान्मोचयित्वा तां परिणीया. नग्रहाणेति । ततस्समरविजयस्तामानीय कुमाराय ददौ । स च संक्षेपेण तां परिणीतवान , समरं च सम्भाष्य विसष्टवान् । समरविज
याद्गृहीते रथे तया सहारूढस्तस्याः पुरं प्रति वजन् क्वचिद्रणद्वेणुवीणं दूरतो गीतमश्रौषीत् । ततः सरथा प्रियां तत्र मुक्त्वाऽग्रतो गच्छन् है वननिकुञ्ज सप्तभूमिकं प्रासादमद्राक्षीत् । तत्रारूढो गीतादिपरं सौभाग्यसारं कन्यापञ्चकं दृष्ट्वा विस्मितः । ताभिश्वाभ्युत्थानासनादि
नोपचरितस्तत्स्वरूपमप्राक्षीत् , तामिरा-शैलाये निधारमा ती सिंहनादः, सारा कनकधी-चम्पकश्री-रम्भा-विमला ताराख्याः पञ्च ४. पुत्र्यो क्य, पित्रा पृष्टेन नैमित्तिकेनास्माकं त्वं वरः प्रोक्तोऽस्यामटव्यां तत्र प्राप्तिश्च । ततोऽत्र प्रासादं कारयित्वा पित्रा वयमत्र मुक्ताः ।
ततोऽस्मद्भाग्येन त्वमन्त्रायातः, कुरु शीघ्रमस्मत्पाणिग्रहणं, इत्याकर्ण्य कुमारः सविस्मयो गाथार्थ स्मृत्वा तासां पाणिग्रहणमकरोत् , तावता न प्रासादो न ताः कन्याः, किन्तु स्वं भूमौ पश्यति, रथे गतश्च तमपि प्रियाशून्यं पश्यति । ततो विषण्णो गाथार्थ भावयन् यावदन
तोऽव्यां याति तावच्छ्रीजिनप्रासादं रत्नमयप्रतिमामण्डितं दृष्ट्या बाप्यां कृतस्नानः कमले: पारमेश्वरीं पूजां कुर्वन प्रत्यासन्नसुमङ्गला. ४ पुरीखामिना सुधर्मनृपेण पितुमित्रेण पूजार्थ तत्रायातेनोपलक्षितः, पित्रा सहायाता सुन्दरी कन्या नैमितिकोक्तं सागरचन्द्रं वरं दृष्ट्वा
| प्रमुदिता । अत्रान्तरे सिंहनादवकी पुत्रीपञ्चकं लात्वा तत्र प्रासादे समायातः, कुमारेण पूजां कृत्वा पृष्टः प्राह-कुमार ! जलवितटेमिॐ ततेजा विद्याधरो यः पूर्व त्वया दृष्टः कमलमालामातुलः, तस्य कमलोत्पलौ द्वौ पुत्रौ, तत्र कमलेन भुवनकान्ता रथस्था अपहता, सच