________________
अहो!! सोऽयं जगल्लङ्घनजङ्घालयशम्प्रचारः श्रीअमृतचन्द्रनृपात्मजः श्रीसागरचन्द्रकुमारः, योऽस्माभिनन्दीश्वरे यात्रायां गच्छतद्भिर्मलयपुरे पुरा क्रीडन दृष्टः । एतच्चाकये कमलमालाद्याः सर्वेऽप्यमृतस्त्राता इदोच्छ्वसिताः । ततः कन्यामातामही-मातुलाभ्यां विद्युEMIलता-ऽमिततेजोम्यां दत्ता कमलमालां विस्तरेण परिणिन्ये कुमारः, ताम्यां कृताग्रहश्चामरपुरे गतः श्वशुरेण कारितप्रवेशोत्सवः सगौरव,।
तया सह तत्र विलसन्सुखं तिष्ठति । अन्यदा रात्रौ सुखनिद्रायां प्रसुप्तः कुमारः, प्रबुद्धश्च प्रातः कस्यचिगिरेः शिलायां स्वं पश्यति । साततश्चाहो !! सा वासवेश्म-दिव्यशय्या-कमलमाला-चम्पक्रमालादिसखसामग्री ?क चेयं विकटाटवी-खरगिरिशिला-श्वापदस
सामग्री ? इति क्षणचिन्ताचान्तचेताः पुनश्च तां गाथां स्मरनगांगतायत्चत्राटव्यां भ्रमन् क्वचिदशोकतरुतले कायोत्सर्गस्थित मुनिमेकं दृष्ट्वा तद्दर्शनादेव सजातविवेकः प्रणामपूर्व 'साघो! संसारे किं जीवेन कार्य ? इति विनयेनापृच्छत् । मुनिरपि पारितोत्सर्गो है धर्माशिष दया पाह-शृणु भो भद्रक ! तावत्सर्वः सुखार्थी जन्तुः, तच्च प्रार्यमानमपि न धर्मादृते, धर्म एवार्थकाममोक्षाणां हेतुः, अतः
स एव प्रयत्नेन कार्यः। सम्यक्त्वं च तन्मूलं, तच्च देवगुरुतत्वश्रद्धानरूपं, तेयां च "सर्वज्ञो जितरागादि-[दोषस्त्रैलोक्य पूजितः । यथास्थितार्थवादी च, देवोऽहन परमेश्वरः ॥ ४ ॥" योगशास्त्र २ प्र०] इत्यादिकमन्वयव्यतिरेकाभ्यां स्वरूपमिति । ततो मुनिवचनाद्देवा| देवादिस्वरूपं जीवाजीवादिस्वरूपं च ज्ञात्वा मिथ्यात्वं व्युत्सृज्य सम्यक्त्वमादृत्य पुनर्यावकिश्चित्पृच्छति कुमारस्तावन्मुनिस्तिरोऽभूत् । अथ सुनेर्धर्मोपकारं स्मरन्तं रे रे !!! समरविजयकुमारस्तव रुष्टः' इति त्रुवाणा चतुरङ्गचमस्तं सर्वतोऽवेष्टयत् । ततो माथार्थस्मरणेन तामापदमगणयभिजभुजौजसा कस्यापि रथं सायुध गृहीत्वा तत्सन्यमभांक्षीत् । ततः स्वयं संग्रामं कुर्वन्समरविजयस्तद्रथमारुय कुमारेण केशेषु गृहीतस्तमेव शरणं प्रपन्नश्चरणयोलग्नः । अत्रान्तरे कापि स्त्री समागत्य कुमारं पाह-भो महानुभाव ! कुशवर्द्धनपुरे कमलच