________________
"
m
..
.
WA
.
.
"जं अन्नाणी कम्म, रखवेइ बहुग्राहिं वासकोडीहिं । तं नागी तिहिं गुत्तो, ख वेइ ऊसासमित्तेणं ॥ १॥"
इति भावः, इति गाथार्थः ॥ ३५ ॥ अथ ज्ञानस्यैव सूक्ष्मादिपदार्थज्ञातृत्वलक्षणं गुणमुत्कीर्तयन्नुपदेशमाह--- नाणेण सवभावा, नजति सुहुमबायरा लोए । तम्हा नाणं कुसलेण, सिविश्वयध्वं पयत्तेणं ॥ ३६ ॥ व्याख्या-अस्मिल्लोके सर्वे भावाः मूक्ष्मा बादरा वा बानेनैव ज्ञायन्ते, नान्यथा । तस्मास्कुशलेन प्रयत्नेन ज्ञानमेव शिक्षणीयमिति । गाथार्थः ।। ३६ ॥ अथ ज्ञानस्यैवाकारणचन्धुतादिगुणानाह---
नाणमकारणबंधू, नाणं मोहंधधारदिणबंधू । नाणं संसारसमुह-तारणे बंधुरं जाणं ॥ ३७॥ 18 इह सर्वेऽपि 'कारणाद्यन्धुतामेति द्वेष्यो भय ति कारणात् । अर्थार्थी जीवलोकोऽयं, न कश्चित्कस्यचित्प्रियः ॥१॥"| MI इदं तु ज्ञानं अकारणेनैव-कारणापेक्षामन्तरेणैव अर्थावाप्त्यनर्थपरिहारयोर्महासाहाय्यदानतः सर्वजीवाना बन्धुरिव बन्धुः, तथा ज्ञानं |
मोहान्धकारध्वंसे साध्ये दिनबन्धुः, सूर्य इत्यर्थः । तथा ज्ञानं संसारसमुद्रतारणे बन्धुरं-प्रधानं यानं-यानपात्रमिति गाथार्थः ॥ ३७॥ ४ अथ ऐहिकामुष्मिकगुणानामपि ज्ञानमेव साधकमिति सदृष्टान्तं दिदर्शयिपुराह| वसणसयसल्लियाणं, नाणं आसासयं सुमित्तव्य । सागरचंदस्त व होइ, कारणं सिवसुहाणं च ॥ ३८ ।। ।
व्याख्या-व्यसनशतैः शल्ल्यितानां अन्तःपीडितानां ज्ञानमेवाश्वासक-तनिस्तरणोपायप्रदर्शकत्वेन स्वास्थ्यजनक । किमिव ?, Pा सुमित्रमिवेत्यनेन ज्ञानस्यैहिको गुणो दर्शितः, पारत्रिकमायाह-भवति कारण मोक्षसुखानां चेति । कस्येव ?, सागरचन्द्रस्य यथा, का!