________________
प्रकाशितं च - "नाभिलाचा कुलस्त्रीणां युक्तोऽपि पुरुषान्तरे । पुत्रे कामानुरागस्तु, पशुस्त्रीणां पुनर्पदि ॥ २ ॥ " "अन्यान्ययुवतिसङ्गम-रसिकेषु ध्वजपटाग्रचलेषु । पुरुषेषु कोऽनुरागः ?, क्षणरक्तबिरक्तचित्रेषु ॥ ३ ॥" तथा"अंधो पंगुव अर्ज-गमन्त्र जर विहुरिओ मुगुरुव आलबि पि न जुत्तो, परपुरिसो सुकूलनारीणं ॥ ४ ॥
39
इति मद्वचसा तां तथा संस्थापय यथा न स्वप्नेऽपि चिन्तयतीदमिति । चेटी विसृष्टा सा च कुमारोक्तं सविशेषं स्वस्वामिन्यै न्यवेtra | तथाप्यनिवृत्त मारविकारा साऽन्यान्यबेटीसचारणान निवर्त्तते यावत्ततस्तत्परिणामस्यानिवार्यत्वं स्वस्य च तदकार्यं विचार्य राज्ञस्तत्खरूपमनिवेद्य देशान्तरं परिभ्रमन कुमारो मार्गमिलिते कस्मिंश्चिद्विप्रे निर्गुणेऽपि वाचालतया मार्गश्रममपहरति बहुस्नेहं बबन्ध । पल्लीपथेषु च प्रत्यर्थितयोपस्थितान् पल्लिनाथान् प्रमध्य कचिन्दिपुरासनोद्याने विश्राम्यति, तात्रता सिद्धकूटशैलादागत्य भूतानन्दाभिधः सिद्धपुरुषः कुमारं ग्राह- 'मो महासत्व : प्रतिदिनच्छा के कनकसहस्रस्थापन-सङ्ग्रामाभङ्गुरत्व- त्रिकालविषय विज्ञानाद्यनेकफल विद्याया योग्यस्त्वमेव मे देवतयाऽभिहितः' इत्युक्त्वा तेन दवां तां महाविद्यां सपूर्वोत्तरसेवाविधि लब्धवान् कुमारः अयोग्यस्यापि तस्य द्विजस्य महाग्रहासां विद्यां तस्माददापयच्च । ततो गुरूक्तविधिना विद्यां सम्यक् साधयित्वा नन्दिपुरे चन्द्रकान्तागणिकागृहे विद्याप्रभावात्पूर्य. माणसर्वसमीहितः स्थितः । विद्यां गुरुं चोषहसन् विप्रस्तु कापि गतः । कुमारस्य तु तत्र मतितिलकामात्यपुत्रेण श्रीनन्दनेन सह मैत्री जाता । अन्यदा कचित्प्रासादे कौतुकोपविष्टः स तत्पुरप्रभोः प्रासादे सकलपुरक्षोभकरमतुच्छ ललितं कलकलमाकर्ण्य तज्ज्ञानाय प्रेषितः कोsपि क्षणादागत्य कुमारमाह, यथा- 'एतत्पुरप्रभोः सूर(सेन) नृपतेः प्राणेभ्योऽपि प्रिया रतेरप्यधिकरूपा चतुःषष्टिकलाकौशलवती बन्धुमती नाम तनया केनाऽप्यपहृता, तेनायं तुमुल' इति । ततश्चिन्तयति कुमारः - अहो !! अस्माकमिह तिष्ठतामपि सा केनाप्यपहृता,
cente