________________
AMECHNILIALPANA
चीर्णवतास्तु गृहीमो, वयं स्वेनामितीरिते । चिन्तयेत्सा अधर्माऽध-मन्यदन्पं व निन्दति ॥ ८॥ सदपानमिदं नूनं. इत्येषा कुपिता सनी। न किञ्चित्तस्प तहत्त-वती दान विवेकिनी ॥९॥
इति शुद्धग्ररूपकत्वगुणे ज्ञानदाद मिवश्यं गरिमझिरि सानाः ।। २१उक्तं ज्ञानदातद्वारं, इदानीं तद्ग्रहणविधिद्वारमाहअक्खलिमिलियाइगुणे, कालगाहणाइओ विही सुत्ते। मजणनिसेजअक्खा, इच्चाइकमो तयाम्म ॥२२॥ ___व्याख्या---श्रुतं द्विधा-सूत्रतोऽर्थतश्च, तत्र सूत्रे आचाराङ्गोत्तराध्ययनादिसम्बन्धिनि कालग्रहणादिको विधिः, कालश्च समयसिद्धः क्रियाविशेषः, आदिशब्दादुद्देशसमुद्देशानुज्ञाप्रमार्जनादिपरिग्रहः । कथम्भूते सत्रे ? इत्याह-उच्चरतः स्खलनं स्वलितं, पदादिदिच्छेदशून्यं यत्तन्मिलितं, तयोर्भावः स्खलितमिलितत्वं, न स्खलितमिलितन्त्र-अस्खलितमिलितत्त्रं, तदादियामहीनाक्षरानधिकाक्षरादीनां ते अस्खलितमिलितत्त्वादयः, एवम्भूता गुणा यत्र तत्तथा, तस्मिन् । एतेन च अहीनाक्षरानधिकाक्षरास्खलितामिलितत्वादिगुणयुक्तं सूत्रं पठनीयमिति विधिरेवोक्तः, अक्षरहीनत्वाधुपेतं तूचार्यमाणं विद्यामन्त्रादिकमपि विवक्षितफलबैकल्पमनर्थावाप्तिं च जनयेत्, किं पुनः परममन्त्रकल्प श्रीजिनप्रणीतं सूत्रं ?! तथा चात्रानुयोगद्वारचूर्णावुक्तं कथानकं सङ्क्षिप्योच्यते"इह मगहे राय गिहे, पुरम्मि धीरे जिणे समोसरिए । सेषिय-अभपाईया, समागया बंदणनिमित्त ।। १॥" | "धम्म सोऊण विणि-गयाए परिसाए खेयरो एको । उप्पडद पडद धरणि, सेंणिओ तो जिणं पुच्छई ।। २ ॥" PI"किं एस खेयरो नाह!, उप्पद निवए? जिणो भणइ एवं । जह नहगामिणिविज-खरमेगमेयरस पम्हुसिय॥३॥"
"तेणे इमो न हु गच्छह, एयं सोचा जिगोवएसेणं । खिष्पं गंतूणाभय-कुमारो तं खेयरं भणह॥ ४॥"