________________
H
asipornncomadimanandnainition
अथ ज्ञानदानद्वारं विवक्षुः सूत्रकारस्तस्य चोक्तद्वारेण सम्बन्ध रचयन्नाह - हैं| इच्छंतो य अहिंसं, नाणं सिक्विज सुगुरुमूलम्नि । सञ्चिय कीरइ सम्म, जं तस्विसयाइविन्नाणं ॥१५॥
___व्याख्या-इच्छन् , कर्नुमिति शेपः, चकारोऽन्यत्र योज्यते, अहिंसां च प्राणिवधनिवृत्तिरूयां, आदित एव ज्ञानं शिक्षेत् । क ? की इत्याह-सुगुरुमूले-वक्ष्यमाणसंविग्नत्वादिगुणयुक्तगुरुसमीपे । इह ज्ञानमिति सामान्योक्तावपि श्रुतज्ञानमेवाधि(क्रियते)क्षिप्यते, तस्यैव | गुरुपरतन्त्रत्वात् , शेषज्ञानानां तु स्वस्खायणक्षय-क्षयोपशनामस्वत एव जायमानत्वात् "एन्थं पुण अहिगारो सुियनाणेणं]"इत्यादि | वक्ष्यमाण [ अष्टादशमगाथा ] बचनत्वाच । कुतो ज्ञानमेव शिक्षणीयं ? इत्याह --- "सञ्चिय"ति । यद्-यस्मात्सेब अहिंसा सम्यक्| क्रियते । क सति ? इत्याह-"तचिसय"त्ति । तस्या-अहिंसाया विषयादे-विषयभेदफलादेविज्ञाने सति, नान्यथा, तथाहि-हिंसायास्ताव| द्विविधो विषयो, जीवाजीवभेदात् , स्थाण्यादौ स्खलनादिसम्भवेऽजीवेऽपि संक्लेशविषयतायाः सम्भवात् , "तप्पजायविणासो, दुक्खु.
पाओ य संकिलेसो य" इति वचनात् । अतः प्राणिवधनिवृत्तिरूपाया अहिंसाया अपि स एव द्विविधो विषयः । तथा विवक्षितमनुष्यका स्वादिपर्यायविनाशस्थ दुःखोत्पादस्य सङ्क्लेशस्य च निवृत्तौ सत्यां चाहिंसायास्त्रिविधो भेदः । अस्थाच फलादिकं स्वर्गापवर्गादि । एतच्च
सर्व ज्ञानेनवावगम्यते, अतोऽहिंसार्थिना ज्ञानमेव प्रथम शिक्षणीयं । यदुक्तं सूत्रे-" पढमं नाणं तओ दया, [एवं चिट्ठइ सबसंजए । * अनाणी किं काही ?, किंवा नाहि य छयपावगं ।।१॥" दश० ४-१०] इत्यादि । आह-ययेवं तीन प्रथमं ज्ञानद्वारमेव किं नोक्तं ?
इत्यत्रोच्यते--महानताणुव्रतरूपस्य धर्मस्याहिंसामूलत्वाज्ज्ञानस्यापि च प्रथमं शिक्षणीयत्वेऽप्यहिंसाऽर्थमेव व्याप्रियमाणत्वात्तस्या एव प्राधान्यमाकलय्यात्र प्रथम तद्वारमुपन्यस्तमिति गाथार्थः ।। १५ ॥ यदिह ज्ञानद्वारे वक्तव्यं तत्संग्राहिका द्वारगाथामाह