________________
तत्थय सिंगेहिं गंगाकूलं उक्खणतो पडियमि[चित] डेण संचुणिो मरि तत्थेव पुरे सिविसुओ, पञ्चज पडिवजिय सोहम्मे | सुरो होऊण विदेहे सुकुले माणुसतं लहिउँ पञ्चज पडिवञ्जिय धुअकम्मरओ केवली सिद्धि गमिस्सइ । " इय सोऊणं सिरिगोय-माइणो जंति परमसंवेगं | पिच्छह परसतावो, कित्तियमित्त जणह बुक्स्व ॥१॥"
___तम्हा परो न तप्पिञ्जा । इति मृगापुत्रकथा समाप्ता ॥ तदेवं जन्तूनां वधादिविधानान्मृगापुत्र इव सर्वदुःखभाजनं जीवा भवन्तीति गाथार्थः ॥ १३ ॥
___ अथेदमहिंसाद्वारमुपसंह कामोचैव रहस्योपदेशमाहEL नाऊण दुहमणतं, जिणोवएसाउ जीववहयाणं । होज अहिंसानिरओ, जइ निवेओ भवदुहेसु ॥ १ ॥
____ अस्या अक्षरगमनिका-एवमुक्तविधिना जिनोपदेशाजीववधकानामनन्तं दुःखं ज्ञात्वा त्वमहिसानिरतो भवः, यदि निर्वेद-उद्वि
झताऽस्ति भवदुःखेषु-संसारदुःखेषु इति गाथार्थः ॥ १४ ॥ द भव्या एवं विभाव्य,व्यमनघनशत-प्रापिकैकक्षणेन संसाराम्भोधिहेतु भवति हि विहिला,प्राणिनोऽल्पाऽपि हिंसा।। है संसार वाऽपहाय, प्रभवति भवता-मक्षते मोक्षसौख्ये,काङ्क्षा चेत्माणिरक्षा, कुरुत शिवगते-निदक्षा सदैव ॥१॥
इति पुष्पमालाविवरणे (आये) दानाधिकारे प्रथममभयदानदार समाप्तम् ॥ १॥