________________
TH
PRESS
| कोडे ।" से य बहहिं विजाईहिं रोगोवसमोवाएहिं विगिछिए, न य इक्केण वि रोगायंकण मुक्के । तए णं से तेहिं रोगायकेहिं अभिभए समाणे अवसट्टोवगए अड्डाइजाई बाससयाई परमाउयं पालइत्ता कालगए रयणप्पभाए उकोसटिइएसु नेरहएसु उचण्णे । तओ य उव्वट्टित्ता मियादेवीए गन्मंसि पुत्चत्ताए उववण्णे । तओ देवीए तिब्वा वेयणा दोहग्गं रणो अणिकृत्तणं च जायं, तओ तीए अणे| गहा साडिजमाणे वि गन्मे न सडेइ । अण्णं च तस्स गम्भगयस्सेव अठ नाडीओ गम्भतरप्पवहाओ अट बाहिरंतरप्पवहाओ अब पूहसोणियप्पवहाओ । दुचे दुवे कण्णंतरे अनिछअंतरे नहतरे नासंतरे अभिक्खणं अभिक्खणं पूर्य च सोणियं च परिस्सवेमाणी परिस्सवेमाणी चिटंति । अपर्ण च तस्स गन्भगयस्सेव अग्गिवए नाम वाए पाउन्झए, जणं से दारए आहारेइ तणणं खिप्पामेव विद्धसइ, पूयत्ताए सोणियत्ताए परिणमह । तं पि य क पूर्य च सोणिय च परिस्सवमाणं आहारेह । तएणं सा मियादेवी पुबुत्तरूवं दारगं पस्या भीयासमाणी तं दारगं उज्झाविती पढमावञ्चत्तणो राइणा निसिद्धा त दारगं तहा पडिजागरमाणी विहरइति । से गं भंते! दारए कालं | किच्चा कर्हि गच्छिही ?, गोयमा ! इहं छब्बीसं वासाई परमाउं पालइत्ता वेयड्ढे सीहो भविस्सइ, तओ उकोसहिईए रयणप्पभाए नेर| ईए, तओ सरिसवेसु उववञ्जित्ता सकरप्पभाए, तओ पक्खी, तओ तईयाए, तओ सीहे, तओ चउत्थीए, तओ उरगे, तओ पंचमाए, &| तओ इत्थी, तो छडीए, तो पुरिसे होऊण सत्तमाए पुढवीए उववञ्जिही । तओ उद्दित्ता जलयरअद्धतेरसकुलकोडिलक्खेसु एगP मेगंसि जोणिविहाणसि अणेयसयसहस्सखुत्तो उद्दाइत्ता उहाइत्ता तत्थेव भुजो भुओ पञ्चाइस्सइ । तओ उबटित्ता एवं चउप्पएसु
उरपरिसप्पेसु भुयपरिसप्पेसु खहयरेसु चउरिदिएसु तेइंदिएसु बेईदिएसु कड्यरुक्खेसु याउ-तेउ-आउ-पुढविकाइएसु अणेयसयस| हस्सनुतो उववञ्जिही । अविय-"इय हिंडिऊण संसार-सायरं सुप्पइछियपुरम्मि । होही दित्तो वसहो, दुप्पेच्छो इयरवसभाणं ॥१॥"।