________________
तविनयप्रतिपयनन्तरं श्रीगौतमस्तामाह-'हे देवानुप्रिये ! अहं त्वत्पुत्रं द्रष्टुमागां" इति। ततः सा मृगादेवी भृगापुत्रानुजन्मनः सर्वालङ्कारालकृतान् श्रीगौतमचरणरेणुतिलकितान् कृत्वा आह-'भगवनेते ते मत्पुत्रा पश्यते'ति । ततः श्रीगौतमस्तामेकमवादीत्-'नाह-1 मेतांस्ते तनयान् द्रष्टुमायातः, किन्तु ज्येष्ठं वीरनिर्दिष्टं राहसिकं तादृशं मृगापुत्राख्य' इति । तावता जाता तद्भक्तवेला । ततः सा | मृगादेवी परावर्तितवेषाऽशनादिभृतकाष्ठनकटीमनुरूपन्ती श्रीगौतममाय भूमिगृहद्वारे स्वयं चतुष्पटपटेन भगवता च सुखपोतिकया। सघाण मुखं बन्धयित्वा पराङ्मुखी तद्द्वारमुद्घाटयामास, तत्समकमेव च करितुरगगवादिमृतकेभ्योऽप्यनिष्टतरो गन्धो नशापुढं | पाटयन्प्रासापीत् । ततः स मृगापत्रोऽशनपानमादिमस्त्रादिमगन्धेनाभिभूतो भूञ्छितो गृद्धस्तदास्येनाहरश्चिप्रमेव च प्रतिशोणिततथा | परिणमय्य षोडशनाडीभिः परिश्रवति, तदपि च पूतिशोणितमाहारयति । ततोऽहो !! खल्वयं नैरयिकप्रतिकृतिरिति चिन्तयन्मृगामा| पृच्छय श्रीवीरान्तिकमागत्य त्रिप्रदक्षिणीकृत्य नमस्कृत्य सर्व पूर्वोक्तं निवेद्य नानालोकोपकाराय भगवन्तं मृगापुत्रपूर्वभवं पप्रच्छ श्री| गौतमः, भगवानाह----"गोयमा ! इहेव जंबूद्दीवे दीवे भारहे वासे सपदुवारपुरे धणवई राया, तया तस्स विजयवद्धमाणपामुक्खप६ सयगामाहिवई अहम्मिए अम्मिठे अहम्मन्नू अहम्मक्खाई बहूर्ण जीवाणं वहबन्धमारण(रए)परे रहऊडे नाम खत्तिए होत्या, Mसे य ताणि गमाणि बहिं करेहिं भरेहि य निद्धणे करेमाणे उच्चालेमाणे विहरइ । अन्नं च सवेसि सबत्थ ववहारेसु सुणमाणे भणइ
न सुणेमि, असुणमाणे वि भणइ-सुणेमि । एवं पस्समाणे भासमाणे गिलमाणे जाणमाणे वि विवरीए भणियन्वे । तए णं से राऊडे | एयसमायारेसुं बहुं पार्व समक्षिणमाणे विहरइ । अनया सस्म सरीरगसि समर्ग चेव सोलस रोमायंका पाउन्भूया, तं जहा-"'खासे || सांसे जैरे दोहे, कुच्छिसूले भगंदरे। अरिसाजीरए दिही-मुहसूले 'अकारए ॥१॥ अच्छिारयणा कण्ण-वेयणा कंह उदरे