________________
है जे उण छज्जीववहं, कुणंति असंजया निरणकंपा । ते दहलक्खाभिया, भमंति संसारकतारे ॥ १२ ॥ # व्याख्या-ये पुनः षड्जीक्यध-षड्जीवकायधातं कुर्वन्ति । किंविधाः सन्तः ? इत्याह-असंयता:-अनिगृहीतमनोवाकायाः, तथा
निरनुकम्पा-जन्तुरक्षापरिणामवर्जिताः, ते मानसिकादि-कुष्ठज्वरदाहादि अनिष्टसंयोगेष्टविप्रयोगादिदुःखलक्षाभिहताः संसारकान्तारे | भ्रमन्तीति गाथार्थः ॥ १२ ॥ अमुमेवार्थ सोदाहरणं दिदर्शयिपुराह---- है वहबंधमारणरया, जियाण दुक्ख वहुं उईरंता । होति भियावइतणउन्व, भायणं सयलदुक्खाणं ॥ १३ ॥
___व्याख्या-वधो-जन्तुताडनादिपीडारूपः, बन्धो-रज्ज्यादिभिर्जन्तोः संयमन, मारण-जन्तूनां प्राणवियोजनारूप, तेषु निरताः। सदोद्युक्ताः, तथा जीवानां पैशून्याभ्याख्यानादिभिमानसं दुःखं बहूदीरयन्तो-यनं जनयन्तो, 'जीवा' इति विशेष्याध्याहारः, भवन्ति ।
कथम्भूता? इत्याह-भाजनं-पात्रं, केयां ? इत्याह -नारकतिर्यगादिभवभाविनां शारीरमानसानां सकलदुःखानां । क इव ?, “मियावह| तणउव्य" ति । 'वर'त्ति पूरणे श्रुतिसुखार्थ, ततश्च मृगासू नुरिवेत्यक्षरार्थः । भावार्थस्तु कथानकगम्यस्तच्चेदम्----
जम्बूद्वीपभरते मृगाग्रामे श्रीवीरः समवासार्षीत् , राजाद्यागमन, धर्म श्रुत्वा स्वस्थानगमनं । तत्र चैकं [नरें]जात्यन्धपधिरं जराजीणेमनाथं कम्पमानकरचरणशीर्ष क्षुत्क्षामं पुरतो दण्डेनाकृष्यमाणं दृष्ट्वा श्रीगौतमो वीरं पप्रच्छ--किं भगवन्नेताकोऽप्यन्योऽप्यस्ति दुःखी ?, भगवानाह-"गोमा ! इहेव मियागामे णयरे विजयस्स रण्णो मियाए देवीए मियाउत्ते दारए जाइअंधे जाइए जाइपंगुले हुंडे, नत्थि णं तस्स हत्था वा पाया वा कसा वा अच्छी वा नासा वा । केवलं से तेसिं अंगोवंगाणं आगइमिते आवि बट्टइ, तेणं से लोढागइमित्ते अईव दुक्खिए अच्छ"। ततो भगवद्वचनगाढप्रत्ययोऽपि साक्षादवलोकनोत्पनकौतुको भगवदनुज्ञया मृगादेवीसदनमासाथ तत्कृतोचि