________________
अन्नपान
गाजगौ ॥ २२ ॥ पादमूले निलीनश्च, तिष्ठेद्यावदसौ सतः । विस्मितेन कुमारेण, तस्याङ्गीकरणं कृतम् ॥ २३ ॥ तीक्ष्णचञ्चुर्महाश्येनः, * समायानत्र तावना! कमाई गति चाचा, पानी गोलो] मानुषभाषया ॥२४॥ महाभाग! मया ह्येष, क्षुत्क्षामेण धनैर्दिनः । प्राप्तः पारापतो
| भैक्षं, दे(ोन)यह न क्षणं क्षमे ।। २५ ॥ कुमारः प्राह किं हो', भक्ष्यमन्यन्त्र भक्ष्यते । पूपस्योदनादि त्यां, क्षुधा चेद्वाधत्तेतमाम् 1॥ २६ ।। उवाच शकुनिनान्यत् , तृप्त्यै मांसाशिनो मम । खव्यापादितमांसान्य-द्रोचते च न कर्हिचित् ॥ २७ ॥ कुमारः प्राह न |
प्राणि-प्राणायहरणं शुभ । दारुणानन्तदःखानां जनकत्वाद भवे भवे ॥ २८ ॥ अतो रक्षव सर्वेषां सत्वानामचिता शुभा। स्वर्गापदहै संसर्गि-सुखवर्गविधायिनी ॥ २९ ॥ एतञ्जानाम्यहमपि, भवदुक्तं परं शृणु । क्षुधिताः किं न कुर्वन्ति ?, पापानि पुरुषोत्तम ! ॥३०॥
अथ कारुण्यतः पारा-पतं चेद्रक्षसि स्वयं । तन्मां हंसीति विज्ञाय, यद्युक्तं तद्विधेहि भोः ।। ३१ ।। कुमारः प्राह चेदेवं ?, ताई दत्वा
खजाङ्गलं । त्वां तर्पयामि चैतेन, तोलयित्वा गृहाण तत् ॥३२॥ ओमिति प्रतिपन्नेऽस्मि-स्तुलायां रोपितं पलं । एकतः परतः पारा[पतो नैव तु तोलयेत् ।। ३३ ॥ व ते सुतरां पारा-पतो भारेण यावता । अनन्यगतिको धीरः, स्वमप्यारोपयत्तुलाम् ॥ ३४ ॥ एतचानन्यसामान्यं, कौमारं प्रेक्ष्य साहसं । विस्मितः त्रिदशः साक्षाद्-भूत्वा नत्वेत्युवाच च ॥ ३५॥ तस्मै तुभ्यं नमो यस्य, गुणान् वर्णयति स्वयं । शक्रोऽपि स्वसभामध्ये, प्रोक्तवान् वृत्तमप्यदः ।। ३६ ॥ कुमारगुणपूर्णायां, वसुधायाममानिव । जगाम त्रिदिवं देवो,
अक्ते बजायुधः सुखम् ॥ ३७ ।। अन्यदा नृपतिः क्षेम-करो राज्ये निवेश्य तं । दीक्षा कक्षीचकारोच्चै-दक्षस्तीर्थकरान्तिके ॥ ३८ ॥ इस जातो गणभृभूरि-गुणाधारः पटादिवत् । राज्ञो वज्रायुधस्थापि, पुत्रः पौत्रोऽप्यजायत ।। ३९ ॥ राज्ये न्यस्य ततः पौत्रं, प्रचबाज
खपुत्रधुक् । वज्रायुधः पितुः क्षेम-कराचार्यस्य सनिधौ ।। ४० ॥ ततस्ती तपस्तप्त्वा, कृत्वाऽन्त्याराधनां वरां । अवेयके समुत्पन्नो,