________________
गुणैस्सा, वर्द्धमानः सुधोज्ज्वलैः । कामक्रीडावनकोडंx, क्रमाद्यौवनमाप सः॥५॥ ऊढवान् प्रौढराजादि-दत्ता विस्तरतस्तदा ।
सौभाग्यभाग्यभमीभि-प्सरोभिः समाः कनीः॥६॥ सप्रियः सोज्यदोद्याने, करोति जलखेलनं । ग्रीष्मत्तौं शक्रवनन्दीश्वरे - दसरे सरसि तावता ॥ ७ ॥ विद्युदंष्ट्राभिधः प्रेक्ष्य, कुमार से तथाविधं । क्रुद्धो युद्धाय चाहास्त, खेचरः प्राग्भवासुहृत् ॥८॥ रे रे दुध !
स्मर वेष्ट-देवता पूर्वसविता । हो म हन्मि यमस्याध-बलेोग्यस्त्वमेव (मे) हि ॥ ९॥ मा भणिष्यसि नाख्यात-मिति सजीभवेन्द्रवान् । कुमारः प्राह किं कुन्थु-काथे काऽप्यस्ति सजता ॥१०॥ ततश्च खेचरः दूर-रूपैर्मापयति स्म तं । क्षुभ्यति स्म कुमारो न, निर्मीनहद्वन्मनाक् ॥ ११ ॥ विद्युद्दष्ट्रस्ततो रुष्टो, गरिष्ठममुगिरि । कुमारोऽचूरयद्वन-प्रष्ठाभिसृष्टिभिश्च तम् ॥ १२ ॥ खेचरा पुनरप्युः , कोपावनायुधाभिधं । बबन्ध पार्श गाये-चन्दनगुमित्र द्रुतम् ॥१३कुमारेण पुनः खाङ्गो-दूसनादेव : सर्वतः । बन्धन | खण्डशश्चक्रे, दण्डघाताद्यथा घटः॥ १४ ॥ कुमारस्य बलं वीक्ष्य, विलक्षः खचरस्ततः । जीवग्राहं स दुर्ब्रह्यो, भयभीतः पलायितः
॥ १५ ॥ अत्रान्तरेऽद्भुतं दृष्ट्वा, कुमारचरितं तदा | ज्ञानाल्लोकं लोकमान-स्तत्रागादच्युताधिषः ॥१६॥ भविष्यत्तीर्थनायोऽय-मिति | मत्वैकभक्तिभाक् । वज्रायुधं नमस्कृत्य, स्तुत्वा घेन्द्रो दिवं ययौ ॥ १७ ॥ कुमारोऽपि सहर्षः सन्, निजं धाम जगाम च | रथया
प्राजिनार्चादि-धर्मकर्मसु तत्परः ॥ १८ ॥ दत्ते दान सुयात्रेभ्यो, बन्दनाहेषु वन्दनं । अभयं सर्वसत्वेभ्यः, सविशेषमहर्निशम् ।।१९।। । अन्यदाऽसौ सभामध्ये, सौधर्मेन्द्रेण वर्णितः । यथा वज्रायुधो धर्मा-देवैरपि न चाल्यते ॥२०॥ इत्येतच्च वचः कश्चि-दसहिष्णुः सुरस्तदा। पौषधागारसंस्थस्य, कुमारस्थान्तिकं ययौ ॥ २१ ॥ परीक्षाक्षिप्तचेतस्कः, स पारापतरूपभाक् । मनुष्यभाषया दक्षो, रक्ष रक्षति |
xोहा-सूकरस्तम् । * मारणे । शरीरस्थ बलकरणादेव, न तु शस्त्रादिना ।