________________
इति । तथा " किं ती पढियाए, पकोडीए लालभूयाए । जइ इतिये न नावे, पस्स्स पीडा न कायव्या ॥ ८ ॥ दीर्घमायुः परं रूप-मारोग्यं लाघनीयता । अथाहिंसायाः सर्प, कमदेव वस्नाभाभीतिदानाभ्यधिकोऽस्ति धर्म इति गाथार्थः ।
1
अहिंसायाः सर्वधर्माभ्यधिकत्वमेव हेतुगमैर्विशेषणैर्ब्रढयतिकाकोडिजणी, दुरंतदुरियारिवग्गनिहत्रणी । संसारजलहितरणी, एक्कच्चिय होइ जीवदया ॥ ७ ॥ व्याख्या - कल्याणानि - मङ्गलानि तेषां कोटयस्तासां जननीव जननी, उत्पत्तिहेतुत्वात् । तथा दुरन्तानि - चिरभोग्यानि दुरि तानि पापानि तत्कार्याणि वा नानादुःखानि तान्येवैकान्ताहितत्वेनारयः - शत्रचस्तेषां वर्गः समुदायस्तस्य निष्ठापनी - पर्यन्तकर्त्री । तथा संसार एवं जलधिः- समुद्रः, स तीर्यतेऽनयेति तरणी-नौः इत्थम्भूता एकैव भवति जीवदा, नान्यत् तस्मात् सर्वधर्मान्यfara गाथार्थः || ७ || कल्याणकोटिजनकत्वमेव प्रकटयन्नाह-
बिउलं रज रोगेहिं, बजियं रूत्रमाउयं दीहं । अन्नंपि न सोक्खं जं जीवदयाइ न हु सन्झं ॥ ८ ॥
व्याख्या - विपुलं विस्तीर्ण, राज्यं चक्रवच्यादिसम्बन्धि तथा रोगैः कुष्टादिभिर्वर्जितं रहित, रूपं- लक्षणोपपत्रसर्व शरीरावयचात्मकं, तथा दीर्घ- चिरकालसम्भवि त्रयस्त्रिंशत्सागरोपमादिकमायुः । किं सर्वं जीवदयायाः साध्यमिदमेव ! इत्याह अन्यदपि सुखयतीति सुखं, सुखमेव सौख्यं - इन्द्रपदादि मोक्षादि वा तन्नास्ति यजीवद्याया नैव साध्यमिति गाथार्थः ॥ ८ ॥
ननु जीवदयातः किं कस्यचिद्राज्यप्राप्तिर्मोक्षप्राक्षिश्च जाता है, येन सर्वमिदं तत्साध्यर्मुच्यते ? इत्याह
देविंदचट्टि - राणाइ भुत्तूण सिवसुह्मणतं । पत्ता अनंतसत्ता, अभयं दाऊण जीवाणं ॥ ९ ॥
--