________________
Hindi
प्रभृतिमिः कुतः कर्णजापा। ततो रामा चिन्तित-सम्प्रति पुत्रो मे लघुर्मार्या तरुणी, सता कियादिनपर्यन्ते व्रतं गृहीयामीति । तब सबोधमन्त्रिणा कुत्तोऽपि विधाय राधा प्रोक्तं-'देव! एकोऽपि मुहतों बहुविघ्न एवेत्यवधार्य परित्यज्यतां प्रस्तुतधर्मकार्ये विलम्ब' इत्यादिवचन: समुत्साह समाहूता भवितव्यता, कथितच तस्याः सर्वोऽपि व्यतिकरा, ततो मोहराजकटकोपरि रुष्टयानया संसारीजीवास्ते दचो जीववीर्यपाणतेन च नाहितानि माध्यपि मोडमानुपाणि, ततो दाधवरे शान्ते पुत्र राज्ये संस्थाच्य जनक
बलिपाधैं प्रवज्य चारित्रधर्मराजसामिप्यं प्रतिपक्षोऽल्पकालेन सूत्रार्थावधीत्य धर्मबुद्धिसदागमसद्बोधस भ्यम्दानादिसाहाय्यानिहत्य समस्तमपि मोहराजबलं सम्प्राप्य केवलं प्रामो नितिपुरीं समरराजर्षिः, इति समरराजकथानकं समाप्तम् ।।
यत एवं ततः किमित्याहतम्हा सकम्मविवरे, कज्जं साहंति पाणिणो सब्वे । तो तह जएज्ज सम्मं, जह कम्मं खिज्जइ असेस।।४९॥
व्याख्या-तस्मात्स्वकर्मविवरे-खकर्मक्षये एक सर्वे प्राणिना कार्य मोक्षगमनलक्षणं सायन्ति, ततस्तथा यतेत सभ्यम् | यथाऽशेषं कर्म क्षीयत इति गाथार्थः ॥४४॥ केनोपायेन पुनः कर्म क्षीपते ? इत्याह-कम्मक्खए उवाओ, मुयाणुसारेण पगरणे इत्थ । लेसेण मए भणिओ, अणुठ्यिव्यो सुबुद्धीहि ॥१९५॥
व्याख्या-कर्मधये पुनरुपायः श्रुतानुसारेणात्र प्रकरणे लेशेन मया भणिता, अनुष्ठेयः सद्धिमिरिति मायाः ॥१९॥ केषां पुनरिदं प्रकरणपकाराय भविष्यतीत्याह