________________
me
Emai
भ्याल्या-एकमपि पद-मोक्षसाधक खान श्रुत्वा अन्ये पिरिसरान्ति, समानुपतिरिव, कसम्भूताः सन्ता? इत्याहसातकविवरा-अपमतकर्माणा, तबाहो ॥ विषमा मातजामानगोमांत गाया!j ४५३॥
कोऽयं पुन: समरनृपः । इत्युच्यते-संसारीजीवो मोहनृपबलेनानन्तं कालं कथितबारित्रनृपसैन्यावसरमलममान उभयदल- मिलन्ना कर्मपरिणामभूपमार्यया भवितव्यतया नदीबेनैव केनापि प्रबलसुपरितेन रखितया पुण्योदयं सहायं दया समानीतोऽसौ
संसारिजीका साकेतपुरे विश्वम्मरराजस पुरतः समरा, विश्वम्भरतपेण व्रतं जिघृक्षता राज्ये स्थापिता, साधिताबानेन पितुरायसिहा पायो विषया:, सञ्जाता समुदीर्णप्रतापो महानरपति, अन्यदा समुत्पत्रास्य शरीरे प्रपला दाहवेदना, तया पीडिता कुच्छेण | विनानि गमयति । अवान्तरे चारित्रधर्मपस्योत्पमा चिन्ता, यथा अहो!! अयं संसारिजीषा सुचिरं सदथितो मोहराजसनिकी, करुणापराब वयं, तत्कथमप्यसौ तेभ्यो मोचयितुं युक्त इति विचिन्त्याहूना सदोश्चमन्त्री, प्रोक्तः खामिप्रायः, सावता भवितव्यतया पाठितौका पुरुष एना गार्थी, यथा| "पुरिसाण पवित्तीओ, सुहाभिलासीण ताव सध्याओ। धम्मं विणा य न सुह, धम्मो य न संगमूढाणं ॥१॥"
ध्रुता च [समर] राधा, अवधारितं चैक पदं 'धम्मं विणा य न सुहं' ति, न शेष, वेदनाविधुरितस्वाद । अत्रान्तरे समागतः समोधो शब समीपे, धणं स्थिता, ततो मीतमीता निलीना मोइराजादयः । सतब राजा चिन्तित-धर्म विना कस्यापि सुखं न - भवतीति ममाप्यनुभवसिद्धमेव, पतो मालकालादारम्य धर्मसा वाऽपि मया न कता, तत इत्थं दुःखमाजनं जातस्तिष्ठामि, तस्मादि
दानीमपि युज्यते मम धर्मः कमिति, ममाते एव बतं गृही यामीति निषयः कृतः। पुनः प्रभाते जाते मौहराजप्रेषितरामकेसरी
AND
OTO