________________
हैं। इत्थं विशम्य सम्पम् . जिनागमाद्विवुधमरणमा । सने भलतु या!, पण्डितमरणेऽतिकृतयना ॥१॥
इति पुष्पमालाविवरणे भावनाद्वारे [भक्त] परिज्ञानलक्षणं प्रतिद्वारं समाप्तमिति ॥१९॥ .... अथ शास्त्रोपसंहाराधिकारस्तत्र तावदनन्तरोक्तार्थमेवाश्रित्याहसंते वि सिद्धिसोक्खे, पुबुत्ते दंसियम्मि वि उवाए । लद्धे वि माणुसत्ते, पत्ते वि जिणिंदवरधम्मे॥१९॥ ४/ जं अज्ज वि जीवाणं, विसएसु दुहासवेसु पडिबंधो। तं नज्जइ गुरुआण वि, अलंघणिज्जो महामोहो॥४९१
व्याख्या ---अनन्तरोतरूपे सत्यपि सिद्धि पौख्य, पूर्वोको चाभप्रदानादिके दर्शितेऽपि तस्प्राप्त्युपाये, लब्धेऽपि मानुषत्वे, है। प्राप्तेऽपि जिनेन्द्रयरधर्मे, यदद्यापि जीनां विषयेषु दुःखाश्रवेपु-दुःख पदेषु प्रतिबन्धो दृश्यते, तज्ज्ञायते-गुरूणामपि पायोऽलङ्घनीयो * महामोह इति गाथावयार्थः ।।४९०-१९१॥ किश्वनाऊण सुयबलेणं, करयलमुत्ताहलं व भुवणयलं । केवि निवडति तहवि हु, पिच्छा कमाणवलियत्तं ॥४९२॥
व्याख्या-ज्ञात्वा श्रुतबलेन करतलमुक्ताफलमिव सुमनतलं, तथापि केचिनिपतन्ति चारित्रादिगुणभंगात्संसारे, तत्प्रेवस्त्र | अहो ! कर्मणा मोहनीयादीनां बलीयस्त्वमिति गाथार्थः ॥१९२॥ अन्ये पुनः किमित्याहएक पि पयं सोउं, अन्ने सिझति समरनिवइव्व । संजायकम्मविवरा, जीवाण गई अहो !! विसमा ॥१९॥