SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ "भप्तपरिक्षाणसणं, चंउव्वहाहारचायनिष्कलं । सप्पडिकम्मं नियमा, जहासमाही विणिदि ॥ ३॥ " इति गाथार्थः ॥४८६ ॥ ननु किं सिद्धौ सौख्यमस्ति ? पदर्थमेवं कष्टमाचेश्यत इत्याह सुरगणसुहं समग्गं, सव्वद्धापिंडिये जइ हविज्जा । नवि पावइ मुनिसुह-ऽणताहि वि वगवगृहिं ॥ ४८७॥ व्याख्या--सुरगणस्य - सर्वस्यापि देवसङ्घातस्य सम्बन्धि यदतीतानागतवर्त्तमानकालभावि समग्र- समस्तं सुखं तदपि सर्वाद्धापिण्डित - सर्व कालसमय राशिना गुणितं यदि भवेत् उपलक्षणं चेदं ततः पुनरप्यनन्तगुणं कियते यावत्समस्तलोकालोकनमःप्रदेशसङ्ख्यास्तद्राशयः कृत्वैकत्र मील्यन्ते, तथाप्येवमपि प्रकर्षमपि मतमिदं सुरसुखं कर्तृकर्मतापन मुक्तिसुखं न प्राप्नोति । अस्यापि राशेर्वस्यापि पुनर्वर्ग, एतस्यापि पुनर्वर्ग, इत्येवमनन्तेरपि वर्गवर्गत सन्न तत्तुल्यं तद्भवतीति गाथार्थः ॥ ४८७॥ किश्व ततः सिद्धा एव सुखिनो, नान्ये इत्याह- दुक्ख जराविओगो, दाहिं रोगसोगरागाइ । तं च न सिद्धाण तओ, तेबिय सुहियो न रागंधा ||४८८ || व्याख्या -- जराडमीष्टरियोगो दारिद्रयं रोपशोक रागादयो दुःखहेतुत्वादुःखां, नचैवम्भूतं दुःखं सिद्धानां नास्ति, ततस्त एक सुखिनो, न रागान्धा देवादयः । अयं चार्थो भवविरागादिद्वारेषु भावितप्राय इति गाथार्थः ॥ ४८८ ॥ यत एवं ततः किमित्याह-निच्छिन्नसव्वदुक्खा, जाइजरामरणवंधणविमुक्का | अव्वाबाई सुक्खं, अगुहुति सासये सिद्धा ||४८९|| व्याख्या -- नितरां छिन्नसर्वदुःखा जन्मजरामरण बन्धनैर्विमुक्ताः सिद्धा एवाव्याधाधं शाश्वतं सुखमनुभवन्तीति गाथार्थः ॥ ४८५ ॥
SR No.090390
Book TitlePushpamalaprakaranam
Original Sutra AuthorHemchandracharya
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy