________________
तत्र क्षणमात्रेणैव मरणकारी शूलादिरोगो विधुव्याघ्रादिभय र मह स्थिनासोपारदे हललोजपा प्रतिपाते इति भाव इति । गाथार्थः ॥४८॥ अथ पण्डितमरणस्यैव माहात्म्यमाहएकं पंडियमरणं, छिंदइ जाईसयाई बहुयाई । एकं पि बालमरणं, कुणइ अणंताई दुक्खाई ॥४८॥
व्याख्या-एक पण्डितमरणं छिनसि जन्मशतानि बहूनि, एकमपि बालमरणं करोत्यनन्तदुःखानीति माथार्थः ॥४८॥
मरणे चोपस्थिते धीरतैव मर्चव्येत्याह| धीरेण वि मस्यिवं, काउरिसेण वि अवस्समरियब्वं । ता निच्छियम्मि मरणे, वरं खुधीरत्तणे मस्यिं ।।४८५॥
व्याख्या-धीरेणापि मर्तव्यं, कापुरुषेणाप्यवश्यं मत्तव्यं, तनिश्चिते भरणे धीरत्वे एवं मूतं वरमिति माथार्थः ॥१८५॥
ननु पादपोपममनादिपण्डितमरणेन मृताः प्राणिनः क्व यान्तीत्याहपाओवगमेण इंगिणि-भत्तपरिण्णाइविबुहमरणेणं । जति महाकप्पेसुं, अहवा पार्विति सिद्धिसुहं ॥१८॥ ___व्याख्या-पादपोषगमनेङ्गिनीभक्तपरिज्ञाऽऽदिविषुधमाणेन मृता प्रापिनो यान्ति महाकल्पेषु-अनुत्तरविमानेषु, अथवा | निष्ठितकर्माणः प्राप्नुवन्ति सिद्धिसुखमिति । पादपोपगमनादिस्वरूपं तु ---
"सब्वत्थापडिबद्धो, दंडाययमाइठाणमाइमिह ठाउं। जावज्जीचं चिट्ठा, निचिठो पायवसमाणो ॥१॥" ." इंगियदेसम्मि सयं, घडविहाहारचायनिष्कर्ष । उच्चत्तणाइजुत्ते, नन्नेण उ इंगिणिमरणं ॥२॥"