________________
"
मन्यत्कमध्यानीय, प्रार्थयमाणस्य च 'सत्प्रियं नाथ लब्ध' मित्याद्युत्तरं क्रियते, आहारगृद्धि विच्छेत्री च देशना क्रियते, तृतीय दिनेऽप्येष एव विधिर्नरं स्तोकतरमानीयते, ततः परं सर्वथैव न किश्चिदानीयते प्रतिबोध्यते च । अथ पराभग्रत्वाद् गृद्धो न प्रतियुज्यते तदा पूर्वमेवान्यद्वारनिर्णीतो विधिराधियते इति १७ ॥ 'अपरितंत' चि अपरितान्तैरप्य निर्विण्णः प्रतिचर कैंनिर्जरार्थिमिर्यथाबलं यथापरिज्ञानं च सर्वे तद्विषयकत्वं विधेयमित्यर्थः १८ । 'निजर' त्ति भक्तपरिज्ञानिनः परिचरकाणां च समक्षं गुणा:कर्मनिर्जरा प्ररूपणा कार्या, यथा-"कम्मम संविज्जभवं खदेड़ अणुसमयमेव आउत्तो । अन्नयरम्मि वि जोगे, सज्झायम्मि विसेसेण ॥१॥ · इत्यतो यावत् " (कस्म म संखिज्ज भवं, खवेद अणुसमय मेव आउत्तो । अन्नयरम्मि वि जोगे), विसेसओ उत्तमम्मि || १ ||” तदेवं उत्तमार्थस्याननलक्षणस्य सर्वोपरि निर्जराहेतुत्वात् सम्यगेवोद्यतेरयं विधेय इति द्वारे १९ । 'संधारण' ति संस्तारक विधिdoors, ar भूमौ शिलातले वा अस्फुटिते सोत्तरपट्टः संस्तारक आस्तीर्यते' तत्रोपविष्टः सुप्तो वा समाधिना तिष्ठति । अथेत्थं स्वातुं न शक्नोति, तदैकखण्डे, तदलाभे द्विखण्डादिकेऽपि पठ्ठे संस्तारक आस्तीर्यते, तथापि स्थातुं न शक्नोति तदा एकादयः 'कल्पा आरतीर्यन्ते, तथापि समाध्यसम्भवे तूलिरास्तीर्यत इति द्वारम २० । उद्वर्त्तनादीनीति आदिशब्दात्परावर्तन बहिः प्रवातार्थनिस्सारणादिपरिग्रहः, एतानि च कोमलकराणां स्थिरगम्भीराणां - स्थिरसमर्थानां साधूनां पार्श्वात्कार्यन्ते तस्य च समायुत्पादनार्थे : देशनां कुर्वन्ति साधव इति २१ । 'सारेऊण य कवयं चि प्रत्याख्यातेऽप्याहारे पद्यसौ कथमप्याहारे प्रार्थयते तदा मा कथश्चिदसौ प्रत्यनीक देवतयाऽधिष्ठितो याचते इति परीक्षार्थं प्रथमं तावत्सारणा क्रियते, कोऽसि त्वमगीतार्थो गीतार्थो वा ? इदानीं