________________
रात्रिदिनं बा ? इत्यादि, एवं च सारितो पसौ प्रस्तुतं प्रवाति तदा ज्ञायते न देवताऽधिष्ठिता, किन्तु परीपहवाधित इति शात्वा ।। समाध्युत्पादनार्थ तोमरादिप्रहारकल्पादादिपरीपहावगणनहेतुत्वात्कवचमिव कवचमाहारो दीयते, ततस्तद्रलेन परीपदान् जित्वा प्रस्वतपारगामी भवत्यसाचिति द्वारम २२अनेन विधिना निनाघातेन कागतमा साधोशि कर्तबगं, नच द्विधा-शरीरत । उपकरणतश्च, तत्र शरीरतस्तावद्भक्तं प्रत्याचि ख्यासोः प्रथममेव लोन कार्य:, गृहीते चाशने बहुदिनः केशवृद्धिसम्भवे पुनर्लोचः कार्यः, उपकरणतस्तु कालगतस्यापि समीपे मुखपोतरजोहरणचोलपवरूपमुपकरणं मुच्यन एव, येन दिवमपि मतस्माधुरूपं दृष्ट्वा सम्यक्त्त प्रतिपद्यते, अन्यथा सुराष्ट्राधावकवन्मिथ्यात्वगमनसम्मवाद, किश्च-चिहमन्तरेण परिष्ठापने चौरः कोऽप्ययं गलमोटनादिना विनाशित इत्याशङ्कया ग्रामाणां राजनिग्रहादयो दोषा इति द्वारम् २३ । ध्याघाते-मक्तप्रत्याख्याने पराभन्मत्वरूपे पुनर्याचनाअन्वेषणा, संलेखनाकरणप्रवृत्तस्य द्वितीयस्य पूर्वोक्तविधिना तत्स्थाने उपवेशनार्थ क्रियते, अथ नास्त्यसो तदा समयोक्तविधिरत्र द्रष्टव्यः । एतच सर्व भक्तपरिज्ञाप्रत्याख्यानलक्षणे मरणे द्रष्टव्यम्, पादपोपगमनेङ्गिनीमरणयोस्तु विधिर्वक्ष्यते, एषा चार्य विषयविभाग:
सव्याओ अज्जाओ, सब्वे वि य पढमसंघयणपज्जा। सव्वे य देसबिरया, परक्खाणे उ मरंति ॥१॥" इति गाथार्थः ॥४८२ ॥ उक्तं द्विधाऽपि सपराक्रमे, अथापराक्रममाइ| अपरकमो बलहीणो, निवाघाएण कुणइ गच्छम्मि । वाघाओ रोगविसा-इएहिं तह विज्जुमाईहि ॥४८॥
व्याख्या--- अपराक्रमः कः ? इत्याव-बहीन:-परगणं गन्तुमशक्त इत्यर्थः, स एवम्भृतो निर्व्याघातेन रोगाद्युपद्धाभावरूपेण करोत्दुत्तमार्थ खाल्छेऽपि, न स्वन्यगणं गच्छतीत्यर्थी, व्यापानमेवाह-व्याघातो रोगविषादिभिस्तथा विद्युदादिमिव द्रष्टव्यः ।