________________
ये चाभ्यन्तर
कालोचियेन गीतार्थत्वादिगुणयुक्तास्ते चाष्टचत्वारिंशत्, तद्यथा - येन शनिनमुद्रर्त्तयन्ति पराजयन्ति च ते चवारी १, द्वारले तिष्ठन्ति तेऽपि चत्वारः २, एवं संस्तारककर्त्तारः, तस्यैव ज्ञातस्यापि धर्मकथाः४, [वादिनः, ] अबशरमूलावस्थायकाः ६, 'तदुचितभक्तानयनयोग्याः७, पानकानयनयोग्याः८, उच्चारपरिधापकाः९, प्राणपरिका: १०, बहिर्धर्मकथाः ११, प्रत्येकमेकैकातraft दिक्षु क्षुद्रोपद्रव निवारणाय चत्वारः सहस्रयोचिनो महामल्लाः १२, एवमेतेषु द्वादश स्थानेषु प्रत्येकं चत्वार इति सर्वेऽप्यष्टचस्वारिंशत् । अन्ये चारप्रणवपिने मिलितेऽपि चतुरोऽमधाय ततो दिक्षु द्वौ द्वावित्यौ महायोधान्मन्यन्ते इत्येवमष्टचत्वारिंशतं प्रतिपादयन्ति । अर्थतावन्त स्ते न लभ्यन्ते ? व केकहान्या तावद्वक्तव्यं यावदवश्यं द्वौ निर्वापको कार्य तत्रैको भक्त गनकाद्यानयनाद्यथे पर्ययन्यस्तु सावधान एव तत्समीपे तिष्ठतीति द्वारम् १५ । 'दव्वदाग्रजे चरिमे ' त्ति चामे पर्यन्ते मरणकाल इत्यर्थः, तत्र च मूषः प्रायेण भोजनामिकाषः समुच्छलत्यतस्तस्य समाधत्पादनार्थ सर्वाण्यपि स्तोकस्नोकानि दधिदुग्धपानशा लिदालिव्यञ्जनादीनि द्रव्याणि प्रदन्ते, यानि च तस्य प्रतिभासन्ते तानि विशेषतो दश्यन्ते यदि चैषणीयानि न लभ्यन्ते तदा पञ्चकादिपरिहाण्या अन्यान्यप्यानीयन्ते । तानि च यद्यसौ भुके तदा को गुणः १ उच्यते तस्याहारतृष्णाव्यवच्छेदस्तस्मि सति स्वस्थो वैराग्यमुपगत आहारस्यासारतादिखरूपं परिभावयन्सुखेनैव त्यजति प्राणान्, अन्यथा अतिध्यानादयो दोष इति द्वारे १६ । 'परिहीयमाण (हाणि) वि यथाऽऽनीतं तदयौ भुङ्क्ते तदा द्वितीयेऽह्नि परिहीयमाणं स्तोकमानीयते यच्च तस्य त्रियं तद्विपरीत+ " संस्यानशनिनः प्रभावना सतिशायिनीं श्रावकलोकैः क्रियमाणां दृष्ट्रा केचिदुरात्मनस्तामसहमानाः सर्वक्षमतनिराकरणाय श्राददानायोपतिष्ठन्ते ततस्तेषां तिरस्करणाय वादिनो वावदूकाश्चत्वारः प्रमाणप्रत्रीणाः प्रगुणीभूतास्तिष्ठन्ति ।” प्र० सारो० वृहद्दत्ति, पत्र
G