________________
--
--
--
पायं धम्मत्थीणं, मज्झत्थाणं सुनिउणबुद्धीणं । परिणमइ पगरणमिणं, न संकिलिट्ठाण जंतूणं ॥१९६॥
व्याख्या-प्रायो-बाहुल्येन धर्मार्थिनां तथा मध्यस्थानां सुनिपुण बुद्धीनां अतिविचारचतराणां परिणमति-रोचते प्रकरणमिदं, न पुनः समिष्टाना-राममपितानो जन्तनामिति गाथार्थः ॥४९॥ अथ ग्रन्थकारः खनाम प्रकारान्तरेणाहहेममणिचंददप्पण-सुररिसिपदमवण्णनामेहिं । सिरिअभयसूरिसीसेहि, विरइयं पयरणं इणमो॥४९७॥
व्याख्या-हेम-मणि-चंद-दप्पण-सूर-रिसि एषां धब्दानां प्रथमवर्णना प्रमिा, हेमचन्द्रसरिभिरित्यर्थः, तथा 'सिरिअभय' । | चि पदे समुदायोपचारान् श्रीअभयदेवसूरिशिष्यविरचितं प्रकरणमिदमिति माथार्थः ।।४९७|| किं नामकं किं बलं चेदं प्रकरणमित्याह
उपएसमालनामं, पूरियकामं सया पढ़ताणं । कल्लाणरिद्धिसंसिद्धि-कारणं सुयियाणं ॥४९८॥
व्याख्या-उपदेशमा लानामक प्रकरणमेतत्पूरितमनोरथं पदा पटतां शुद्धहृदयानां कल्याणऋद्धिसंसिद्धीना कारणमिति जो गाथार्थः ॥१९८॥ अत्रैवाधिकारसख्यां ग्रन्थमङ्ख्यां चाहइत्थ वीसहिगारा, जीवदयाईहिं विविहअत्येहिं । गाहाणं पंचसया, पणुत्तरा होति संखाए ॥४९९॥
व्याख्या-जीवदयादिभिर्विविधैरथैः कृत्वा इह प्रमाणे विंशतिरधिकारा भवन्ति, तथाहि-दान विधा, शीलं तपक्ष, "सम्मत्तचरणसुद्धा त्यादिभावनाद्वारसम्बन्विनश्चतुर्दशाधिकारा इति सोऽप्येकोनविंशतिः, विंशतितमस्तु प्रकरणोपसंहाराधिकार जति | गाथानां च सा पश्चतानि पश्चोचराणि भवन्ति ज्ञातव्यानीति गाथार्थः ॥४९९।।
-
-
न