________________
arattimeयोगः, अयमर्थः- मक्तं प्रत्याख्यातुमुयते खाणादौ सूरिणा स्वपमतीन्द्रियज्ञाने उपयोगो दातव्यः किमयं स्वप्रतिज्ञायाः पारमोन वा ?, आयुः परिसमाप्तास्यामुकदिने सम्पत्स्यते । इत्यादि । अवत्परिज्ञानं खरं नास्ति तन्ये पृच्छायन्ते तदभावे तु मन्त्रसामर्थ्याकृष्टा देवताः पृच्छयन्ते तदभावे शकुन्द्रि पर्यालोचनीयमिति ८ । 'अत्रे' ति अन्यस्मिन् साधौ भक्तारिज्ञार्थमुपस्थिते विधिव्यः, यथा - पधेककालं द्वौ साधू मक्कररिज्ञार्थमुरस्थितौ तदेकः संलेखन करोत्यपरस्तु क्तप्रत्याख्यानं कार्यते, तृतीयादयोऽपि च यद्युतिष्ठन्ति तदा तद्योग्याया अपि निर्वारकादिसामयः सद्भावे तेऽप्यङ्गीक्रियते, अन्यथ sऽर्त्तव्यानादिसम्एवाभिषिद्ध्यन्ते, यथ भक्तप्रत्याख्याता अङ्गीकृतोऽस्ति स यदि कथचित्प्रत्याख्यानाद्भज्यते जने च मक्तप्रत्याख्यातृतया ज्ञातो भवति तदा या संलेखनां कुर्वेस्तिष्ठति स एव तत्स्थाने मित्येवोपपते, चिलिमिली चान्तरा बध्यते, येश्व पूर्व ज्ञातो दृश्य ते यदि बन्दनार्थमागच्छन्ति तदा तेषां पावात्यो न दर्श्यते किन्तूच्यते-द्वारस्था एव वन्दध्वमित्याग नोक्तयतना वक्तव्येति । अगपुच्छ' चि खगगमनापूच्याचार्येण भक्तपरिज्ञेोद्यतः सहसैव नाही कर्तव्यः, गच्छस्य तस्य न बृहद समाधिप्रसङ्गादिति प्रतीतमेवेति १० । 'परिय' ति अथ परीक्षणं परीक्षा, सा चागन्तुकस्याचार्येण गच्छामि कार्या, किमसौ जितेन्द्रियत्वादिगुणैर्युक्तो न वेति, आगन्तुकेनापि च तेषां साधूनां परीक्षा कार्या, किमेते पतिजिनवचना न देत, तथाहि भक्तं प्रत्याचिख्यासुः समागतमात्रोऽपि तान् वक्किल मशालिदुग्धादिकं मम भोजनार्थ समानयत यूयं सतबाह 11 जितेन्द्रियो भक्तप्रत्याख्यापनार्थमागतोऽस्तीत्यादिण्डमभिधाय यदि इसन्ति कुप्यन्ति वा तदा अभाविताnee एते मम समायुत्वादका न भविष्यन्तीत्याकलय परिहर्तव्याः । अथेव्छाम इत्युक्त्वा तत्प्रतिपद्यन्ते तदाऽईद्वचनमाचि
A