________________
-
-
-
MichakKKwor..
"चत्तारि विचित्ताई, विगईनिजहियाई चत्तारि । संघच्छराई दुनिय, एगंतरियं च आयाम ॥१॥" “नाइविगिट्टं च तवा, छम्मास परिभियच आयाम । अन्ने वियछम्मासे, कुणइ विगिटूटं तयोकम्म ॥२॥" "वास कोडीसहियं, आयामं कुणइ आणुपुब्बीए । बारस वासा संले-हणाए इय हुति उनोसा ॥३॥"
इह च छादशे वर्षे पारणादिने भोजनं कुर्वन् प्रतिदिनम्नोदरता तावत्करोति थावदेकमेव सिक्थं मुलते, किश्चह पर्यन्तवर्तिनश्चतुर्मासान यावदेकान्तरितेषु पारणकदिनेषु चिरं तेलगण्डुषमसौ मुखे धार्यते, ततः खेलमल्ल के भस्मनि प्रक्षिप्य मुखमुष्णोदकेन शोधयति, यद्येवं न कार्यते तदा वायुना मुखमीलनसम्भवेऽन्त्यसमये नमस्कारमुचारयितुं न शक्नोति, तदेवमेतदनुसारेण जघन्यमध्यमेऽपि संलेख्ने कार्ये, तदन्ते च भक्तप्रत्याख्यानाद्यन्यतरन्मरणं प्रतिपद्यते इति ४। 'अगीय'त्ति अगीतार्थान्तिके भक्तं न . प्रत्याख्यातव्यं, ते हि भुवापिपासादिना वाध्यमान भक्तादियाचमानं मक्तप्रत्याख्यातारं दृष्ट्वा सहसैव परित्यजन्ति, नत्रोक्तयतनया। जापति, ततोऽयमार्तध्यानपतितो व्रतमपि त्यजेत् , मिथ्यात्वं गच्छेत् , मृत्वा च व्यन्तरादिषु चोत्पन्नस्तेषामुपधाताय प्रवर्त्तते, इत्यायन्यूय, गीतार्थास्तु तथाविधं तं दृष्ट्वा समाश्चास्य स्थिरीकृत्य समाधिमुत्पादयन्ति, ततः सुगतिगामिनममुं कुर्वन्तीत्यायन्यतरं ज्ञात्वा । | गीतार्थान्तिके एवं भक्तं प्रत्याख्यातव्यमिति ५। 'संविग्गे' चि गीतार्थस्थापि संविनस्यान्तिके मतं प्रत्याख्यातव्यं, न शिथिलस्य,
सो द्याधाकर्माद्याहारौषधपथ्यादिसमानीय प्रयच्छति, यशकीर्तिकामितया जनविज्ञातं करोति, ततो लोका पुष्पाघारम्भ करोतीत्यादि | दोषा अभ्यूह्या: ६ । 'एग' ति गीतार्थसंविग्नोऽप्येको निर्यापको न कार्य:, किन्तु वक्ष्यमाणसङ्ख्योपेता अनेके, अन्यथा मक्तर प्रत्याख्यातुर्निपिके पानकादिप्रयोजनेन गते सति तस्यार्चध्यानादयो दोषाः स्युरिति ७। 'आभोयण'चि आभोगनमाभोमोऽति