________________
T
HLNDLINES
अध स्त्रकदेव सपराक्रममरणखरूपमाहसपरक्कम तु तहियं, निवाघायं तहेव वाघायं । जीयकप्पम्मि भणियं, इमेहिं दारेहिं नायव्यं ।।४७९॥ ___ व्याख्या-तत्र मरणयोर्मध्ये सपराक्रमं तु निर्णाघातं तथैव व्याघातयुक् च 'जीतकल्पभाष्ये' एतैरनन्तरवक्ष्यमाणार भणितं ज्ञातव्यमिति माथार्थः ४७९॥ तान्येव द्वाराण्याह- . . . सगणनिरसणपरगणे, सिति संलेहे अगीयसंविग्गे। एगोऽभोयणमन्ने, अणपुच्छे परिच्छया लोए ॥४८०॥ ठाणवसहीपसत्थे, निज्जवगा दवदायणे चरिमे । हाणिपस्तितनिज्जर--संथारुबत्तणाईणि ।।४८१॥ सारेऊण य कवयं, निवाघाएण चिंधकरणं च । वाघाए जायणया, भत्तपरिणाएँ कायब्वा ॥४८२॥
व्याख्या - इह-भक्तप्रत्याख्यानं चिकीर्षुणा आचार्यादिना खगणानिस्सरणा-निर्गमनं समयोक्तयुक्त्या कर्तव्या १ मा परगणे च विधिना सङ्क्रमण कार्य, कुत एतदित्युच्यते-खगच्छे हि तिष्ठन्तं संलिखितशरीरै पालोकप्रस्थिनं आचार्यादिकं दृष्ट्वा साच्यादयो रोदनाक्रन्दनादिकं कुर्वन्ति, सतस्तस्याचार्यादेानविघ्ना सम्पद्यते, तथोपकरणादिव्यतिकरे कलहयतः साधून दृष्ट्वः तस्यासमाधिरुत्पद्यते, इत्यादि कारणकलापः सिद्धान्तादवसेष इति २ । 'सितिति श्रेणिविशेषतः पर्यन्ताराधनासमये प्रशस्ताध्यवसायपरम्परालक्षणव भाक्श्रेणिः प्रतिपत्तच्या ३। 'संलेहे'त्ति संलेखन संलेख:, शरीरायपकर्षणरूपा सैलेख नेत्यर्थः, सा च त्रिधा-जपन्या पाण्मासिकी मध्यमा सांवरमरिकी उत्कृष्टा द्वादशवार्षिकी। सा चवं---