________________
प्रत्यास धीरा-महासमा संलेख नापूर्व पादपोपगमनादिरूपामाराधनां कुर्वन्ति तीर्थकदादयः, अत एव हि धर्मस्थिरतापर्यन्तानि द्वाराण्यभिधाय तदन्ते परिज्ञाद्वाराभिधानमिति सम्बन्धमणनं । कुतस्ते पर्यन्ते आराधनां कुर्वन्ति ? इत्याह-"जम्ह”ति यस्मादिदभागमे प्रोक्तमिति गाथार्थः ।।४७५॥ आगमोक्तमेवार--- मुचिरं पि तवो तविय, चिन्नं चरण सुयं च बहुपढियं । अंते विराहइना, अणतसंसारिणो भणिया ॥४७६॥
व्याख्या - यः सुचिरमपि तपस्तन, चरणं चीणे, श्रुतं च बहुपठितं, तथाप्यन्ते तपःप्रभृवीन विराधयित्वा अनन्तसंसारिणो भणिता इति गाथार्थः ।।४७६|| दुर्लभं चान्ते समाधिमरणमित्याह-- काले सुपत्तदाणं, चरणे सुगुरूण बौहिलाभं च । अंते समाहिमरणं, अभबजीवा न पावति ।।४७७॥
व्याख्या-काले-तथाविधावसरे सुपात्रदान, तथा सुगुरूणां चरो-समीपे इत्या, बोधिलाभ च, तथा अन्ते समाधिमरणं, अभव्यजीश उपलक्षणाद्रमब्या अपि न प्राप्नुवन्तीति गाथार्थः ॥४७७॥ अथाधिकृतमरणस्यैव स्वरूपमाहसपरकमेयर पुण, मरणं दुविहं जिणेहिं निहिडें । एक्केक पि य दुविहं, निवाघायं सवाघायं ॥४७८॥
व्याख्या-इह प्रस्तुतमरणं पुनजैनेन्द्रद्विविधं निर्दिष्टं, सपराक्रममितरदपराक्रममिति । तत्र सह पराक्रमेण-भिक्षाचर्यादिगमतगणान्तरसङ्घक्रमणादिरूपेण वीर्येण वर्तत इति सपराकमस्तशाभूतो यन्मरणं प्रतिपद्यते तत्सप क्रिम, तद्विपीतमपक्रमां पुनरेकै द्विधा-निप्पात सव्याघातं च 1 अपमर्थः-रोगपीडासर्पदशनाग्निदाहनधातादिकन व्यपातेन विनापि खस्थावस्थायां | यो मरणं प्रतिपद्यने तत्सपराक्रमसापराक्रमस्य च नियाघात । तद्विपर्यये तु सव्याघातमिति पाथार्थः ।।७।।