________________
जललबचलम्मि विहवे, विजुलयाचंचलम्मि मणुयत्ते। धम्मम्मि जोऽवसीयइ, सो काउरिसोन सप्पुरिसो॥४७०
___ व्याख्या-कुशाग्रवर्तिजलबिन्दुर्जललवस्तश्चञ्चले-क्षणध्वंसिनि विभवे, तथा विद्युल्लताचञ्चले मनुजत्थे, उपलक्षणाचौवनहै स्नेहादिवस्थिरेषु सत्सु यो धर्मेऽसीदति स कापुरुषो, न सत्पुरुषः, इति गाथार्थः ।।४७४।।
किश्च यदि विषयादीन् वाञ्छसि तथापि धर्म एवोद्यम कुर्वित्याहवरविसयसुहं सोहग्ग-संपयं पवरस्वजसकित्तिं । जइ महसि जीव! निचं, ता धम्मे आयरं कुणसु ॥४७१॥
व्याख्या-वरं विषय सुखं, सौभाग्यसम्पदः, प्रवरं रूपं, यश कीतिं च यदि महास-श्लाघसे वासोत्यर्थः, रे जीव ! ताई धर्म एवारं कुरु, यतस्तत्सम्पद्यते, तत्कारणत्वाद्धर्मस्येति गाथार्थ ॥४७॥ ननु धर्मेण विनाप्यमृनि वाञ्छितानि भविष्यन्तीत्यत्राह धम्मेण विणा परिचिं-तियाई जइ हंति कहवि एमेव । ता तियणम्मि सयले, न हज्ज इह दुक्खिओकोई।।४७२।
व्याख्या-धर्मेण विनाऽपि यदि कथमप्येवमेव चिन्तितानि भवन्ति, तर्हि इह सकले त्रिभुबने कोऽपि दुःखितो न भवेत्, दृश्यन्ते च नानादुःखानुभवमाजिनो जीया इति चिन्तितार्थिना धर्म एवं कार्य इति ग थार्थः ।।४७२।।
न च वाच्यं धर्माधर्मों न स्तः, सुख दुःखादेस्तत्कार्यस्य दर्शनादित्याह-- अतुल्ले वि माणुसत्ते, के वि सुही दक्खिया य जं अन्न। तं निउणं परिचिंतसु, धम्माधम्मफलं चेव ॥१७॥
व्याख्या-तुल्येऽपि मानुषत्वे केऽपि सुखिता दृश्यन्ते दु:खिताश्च यदन्ये तद्धर्माधर्मफलमेवेति निणं-सम्यक् परिचिन्तय।
पर