________________
P
अयं चार्थों विमलयशाकथायां प्राप्रपश्चित इति नेह प्रतन्यत इति गाथार्थः ।।४७३. अथ सदृष्टान्तं प्रस्तुतोपसंहारमाहताजइ मणोरहाण वि, अगोयरं उत्तम फलं महसि । ता धणमित्तोव्व ददं, धम्मे च्चिय आयरं कुणसु ॥४७४||
व्याख्या—ात एवं तद्यदि मनोधानामोरं किमयुत्तम [फलं] वाञ्छसि, तर्हि धनमित्र इव दृढं धर्म एव कुर्विति | गाथार्थः ॥४७४॥ कथानकं तूच्यते ..
इह जम्बुद्वीपे भरते विनयपुरे वश्रेष्ठी, भद्रा भार्या, तयोः पुत्रो धनमित्रः, बास्येऽपि तस्य कियदिनैर्द्रविणं कुटुम्बं | च भयङ्गतं, कथमपि कप्टेन यूद्धिजनः। प्राप्तयौवनस्य तस्य द्रव्योपार्जनोपाया निष्फला अभवन् , दुःस्वादने गतः, क्षीरवृक्षे प्ररोहद्वयं | इष्टवाऽधो निधानवयमज्ञासीत् । भुवं खनित्वा विलोकयति तदाऽभाग्याचयोरङ्गारान पश्यति, ततो धनाथे पुनर्वहा जलस्थलगिरि
सहस्राम्रकने केवलज्ञानिनं श्रीगणमागरमरि स्वप्राग्भवमपृच्छत, किन मया चके ? येनेहशोऽहं दाखीति । मरिराह-अत्रेच विजयपुरे नगरे प्राक् त्वं गङ्गादत्तनामा गाथापतिरासीद, स च धर्मस्य नामापि न वेत्ति, धर्मकरणप्रवृत्तानां च विघ्न करोति, स्वभावात कोधनः, कस्यापि कार्दिकामानं लाभं द्रष्टुं न शक्नोति, विविधोपायलाभविघ्नं जनयति, यदि पुनः कस्यापि लाभ प्रेक्षते तदा दाधवरादिमिगृह्यते । अन्पदा सुन्दरनाम्ना श्रावकेण कृपया कथमपि नीतो मुनीना पाश्व, तैरप्युक्तो धर्मः, ततः किश्चित्स्वभावेन श्रावकोबरोधेन च नित्यचैत्यवन्दनामिग्नहेण सम द्वादशवतानि प्रतिपद्य गृहं गतो गङ्गदत्तः । ततः कानिचिदति|| चारमलिनानि करोति व्रतानि कानिचिन्मूलतो नाशयति, एकं पुनर्नित्यचैत्यवन्दनाभिग्रहं द्रव्यभावाभ्यां प्रतिपालितवान्, परेषां | लामविघ्नादिकुर्वन् समत्सरो मृत्वा धनमित्रस्त्वं जाता, बतभङ्गादिसमुत्पन्नपापपटलेनोत्तमकुलोऽपि नि:स्वोऽसि । ततस्तदालोन्य
नमरण