________________
व्याख्या-लोक आत्मानमात्मनेक मदोपं च सगुणं च करोति, किं कुर्वनित्याह-परस्य दोगन गुणांच कमेण गृण्इन् , कर्थ ? "इत्थाहस्थि"ति साक्षात्स्वयमेवेत्यर्थः । यो हि यद्गुहाति म तयुक्त एवं भवतीति भावः तस्माद्गुणिमात्मनः समीहमानेन परेषां गुणा एवं ग्राह्या इति गाथार्थः ॥४५॥
इदं च माध्यस्थ्यं निर्गुणेष्वेव द्रष्टव्यम् , 'सर्वेऽपि प्रशंसनीया एवे' ति तीर्थान्तरीयोक्तमेवेति दर्शयन्नाइभूरिगुणा विरलच्चिय, एकगुणो वि हु जणो न सव्वत्थ । निदोसाण विभई, पसंसिमो थेवदोसे वि॥४६०||
व्याख्या-भूरयः-प्रचुरा गुणा येषां ते भूरिगुणा विरला एव केचित्याध्यन्ते, अतस्ते प्रशंसनीया एष, तथा एको धानादिका पुष्टो गुणो यस्य स वथाभूतोऽपि जनो न सर्वत्र प्राप्यते, अतस्सोऽपि प्रशस्थत एव, निदोषाणामपि मद्रं, येषां गुणाभादबद्दोपामावोऽपि, तेषामपि कल्याणमेवेत्यतस्तेऽपि प्रशस्या एवेति भावः । येषां च गुणामावेऽपि दोषा अपि स्तोका एक, तानपि स्वोकदोपान् दोषबहुले लोके प्रशंसाम इति माथार्थः ॥४६०॥ ननु वचनमात्ररूपायां परदोपोक्तो कथमिव दोपसम्भवः ? इत्याहपरदोसकहा न भवइ, विणापओसेण सो य भवहेऊ । खवओ कुंतलदेवी, सुरी य इहं उदाहरणा ॥४६॥
___व्याख्या-मादरं सूक्ष्मं वा प्रदेषमन्तरेण परदोषकथा न भवति, स च प्रवेषा प्राणिनां माहेदरेव निर्दिष्टा, अत्र भएका अन्तलदेवी परियोदाहरणानि, कोऽसौ ताक्षपकः । इत्युच्यते