________________
R
AMESHREENA
व्याख्या-सत्यमिति परप्रतीतिमात्रेणाभ्युपगमे, सुराणा रत्नावितभानेषु दिव्याभरणानि च विलेपनानि च वरकामिन्यच नाटकानि च, ते रताना-मासक्तानामनुत्तरो विभवा-सुखं विद्यते, किन्त महमानमत्सरविषादेनलेन सन्तमास्तेऽपि देवास्तस्मादेवलोकाच्युत्ता केचिदनन्तं भवं भ्रमन्ति, तस्मादुक्तयुक्त्या तच्चतः सुराणामपि न किश्चित्सुखं । अथवा इमानि महाविमादीनि सुखानि भवभ्रमणनिबन्धनादिभ्योऽवसानदारुणान्येवातः किमेतैः साध्यते १, अनन्तश्च प्रासपूर्वाण्येतानि, तत्कस्तेषु सुखामिमानः?,
इति गाथात्रयार्थः ।।३९२-९३-९॥ एतदेवाह* तं नत्थि किं पि ठाणं, लोए वालग्गकोडिमित्तं पि । जत्थ न जीवा बहुसो, सुहदुक्खपरंपरं पत्ता ॥३९५॥
व्याख्या-'लोके चतुर्दश्वरज्ज्वात्मके वालाप्रकोटिमात्रमपि तत्स्थानं किमपि नास्ति, यत्र सर्वे जी बहुशो-ऽनेकारान् सुखदुःखयोः परम्परां न प्राप्ता इति गाथार्थः ॥३९॥ अर्थतत्समर्थनासारं द्वारस्योपसंहारमाहसव्वा अवि रिद्धीओ, पत्ता सव्वे वि सयणसंबंधा। संसारे तो विरमसु, तत्तो जइ मुणसि अप्पाणं ॥३९॥ ।
व्याख्या-सर्वा अपि ऋद्धयः सर्वेऽपि स्वजनसम्बन्धाच संसारे प्राप्ताः, परं ते न च स्थिराः, अतस्तेभ्य ऋदिखजनसम्बन्धेभ्यो विरम[ख], यदि जानासि किमप्यात्मानं नित्यस्वरूपादिना तेभ्यो मिश्रमिति गाथार्थः ॥३९६॥
इति निरवधिदुःखाश्लेषरोधैकवक्षा, कृतशिवसुखपोषः प्रास्तनिःशेषदोषः । अवगतगुरुवाचा सविवेकाश्रितानां, भवतु भवनिरागः प्राणिनां नित्य एवं ॥१|| इति श्रीपुष्पमालाविवरणे भावनाबारे भवविरागलक्षण प्रतिद्वारं समाप्तम् ॥१२॥